SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ३९४ दशाश्रुतस्कन्धसूत्रे तए णं तं दारियं जाव भारियत्ताए दलयंति। सा णं तस्स भारिया भवइ एगा एगजाया जाव तहेव सव्वं भाणियव्वं । तीसे णं अतिजायमाणीए वा निज्जायमाणीए वा जाव किं ते आसगस्स सदति ॥ सू० ३१ ॥ छाया-सा खलु तत्र दारिका भवति सुकुमार० यावत्सुरूपा । ततस्तां दारिकां यावद् भार्यात्वेन दत्तः । सा खलु तस्य भार्या भवति। एका एक जाया यावत्तथैव सर्व भणितव्यम् । तस्याः खल्वतियान्त्या वा निर्यान्त्या वा यावत् कि ते आस्यकाय स्वदते ॥ सू० ३१ ॥ टीका-सा णे'-इत्यादि । सा खलु तत्र-उग्रपुत्रादिकुले दारिका कन्या भवति, सुकुमारपाणिपादा-अतिमञ्जुलकरचरणा यावत् सुरूपा भवति । ततः खलु कन्यारूपाया उत्पत्तेरनन्तरम् तां दारिकां-कन्यां यावच्छब्देनअम्बापितरौ उन्मुक्तबालभावां विज्ञातपरिणतमात्रां यौननकमनुप्राप्तां प्रतिरूपेण योग्येन शुल्केन, प्रतिरूपाय भत्रे भार्यात्वेन-पत्नीत्वेन दत्तः समर्पयतः। सा खलु तस्य भार्या भवति कीदृशी ?-त्याह-एकेति, एका-अधाना, एकजायासपत्नीरहिता यावच्छब्देन-इष्टा, कान्ता, इत्यादीनां सङ्ग्रहः, तथैव तेनैव प्रकारेण सर्व समस्तं विशेषणवाचकपदं भणितव्यम् वाच्यम् । तस्या अतियान्त्या निर्यान्त्या वा यावद्, यावच्छब्देन - दासीदासकिङ्करकर्मकरपुरुषा वह कन्या कैसी होती है ? सो कहते हैं-'सा णं' इत्यादि । वह उग्रपुत्र आदि के कुल में कन्या होती है। कोमल करचरणवाली और अत्यन्त सुरूप होती है। अनन्तर उसके माता पिता तदुचित दहेज के साथ किसी योग्य कुल के संपत्तिशाली वर को भार्यारूप से देते है । वह उसकी एक-सपत्नीरहित भार्या होजाती है । अन्य सब वर्णन पूर्वके समान जानना चाहिए । जब वह भवन में आती है अथवा भवन से बाहर जाती है, तब उसके अनेक दासिया ते ४न्या वा थाय छ ? ते १ छ-'सा णं' या તે ઉગ્રપુત્ર આદિના કુળમાં કન્યા થાય છે. તે કેમળ કર–ચરણવાળી અને અત્યન્ત સુરૂપ થાય છે. પછી તેના માતા પિતા તેને દહેજ સાથે કેઈ ગ્યકુલના સંપત્તિશાળી વરને ભાર્યારૂપે દે છે. તે તેની એક-સપત્નીરહિત ભાર્યા થઈ જાય છે. બીજું બધું વર્ણન અગાઉની જેમ જાણવું જોઈએ. જ્યારે તે ભવનમાં આવે છે અથવા ભવનની બહાર જાય છે ત્યારે તેની અનેક દાસીઓ અને દાસ સેવામાં રહે છે શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy