SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० निग्रन्थनिदानकर्म (२) वर्णनम् ३८५ भुञ्जाना विहरति, सा खलु तस्माद् देवलोकात् आयुःक्षयेण, भवक्षयेण स्थितिक्षयेण अनन्तरं चयं त्यक्त्वा ये इमे भवन्त्युग्रपुत्रा महामातृकाः, भोगपुत्राः महामातकाः, एतेषु खल्वन्यतमे कुले दारिकातया प्रत्यायाति । सा खलु तत्र दारिका भवति सुकुमार० यावत्सुरूपा ॥ सू० २५ ॥ टीका-'एवं खलु'-इत्यादि । एवम् अमुना प्रकारेण हे आयुष्मन्तः श्रमणाः ! निर्ग्रन्थी निदानं कृत्वा, तस्य स्थानस्य=पापस्थानस्य अनालोचिता= गुरुसमीपे अकृतपापप्रकाशना, अप्रतिक्रान्ता = पापस्थानादपरावृत्ता, कालमासे कालं कृत्वा देवलोकेषु अन्यतमे कस्मिंश्चिदेकस्मिन् देवलोके देवत्वेन उपपत्त्री भवति । महर्दिकेषु यावत-सा=विहितनिदानकर्मा साध्वी तत्र देवलोके देवी भवति-स्त्रीवेदं विहाय देवपुंवेदतया जायते, यावद् देवलोकसुखं भुञ्जाना विहरति । सा खलु ततः तस्मात् देवलोकात् आयुःक्षयेण, भवक्षयेण स्थितिक्षयेण अनन्तरम चयं शरीरं त्यक्त्वा ये इमे उग्रपुत्रा महामातृकाः उत्तममातवंशका भवन्ति, भोगपुत्रा महामातृका भवन्ति, तेषां मध्ये अन्यतमे एकस्मिश्चित कले दारिकातया प्रत्यायातिपरावृत्य आयाति दारिका भवतीत्यर्थः। सा तत्र दारिका सुकुमारपाणिपादा सुरूपा भवति सू० २५ ॥ अब निदानकर्म का फल कहते हैं-' एवं खलु ' इत्यादि । हे आयुष्मान श्रमणो ! इस प्रकार निर्ग्रन्थी निदानकर्म करके और उस पाप का गुरु के पास आलोचन, गुरु के दिये हुए पाप के प्रायश्चित्त का प्रतिक्रमण किये बिना काल अवसर काल करके ग्रैवे. यक आदि देवलोको में से किसी एक देवलोक में देवपने उप्तन्न होती है । जिसने निदानकर्म किया है वैसी साध्वी देवलोक में देवता होती है अर्थात् स्त्रीभाव का त्यागकर के देव में पुरुष भाव को प्राप्त करता है और वह देवलोक के सुखों का अनुभव करती है। फिर वह देवलोक से देवसम्बन्धी आयु, भव और स्थिति के क्षय होने वे निशान भर्नु ५० ४९ छे-' एवं खलु' त्यादि. હે આયુષ્માન શ્રમણ ! આ પ્રકારે નિર્ચથી નિદાનકર્મ કરીને તથા તે પાપનું ગુરુ પાસે આલેચન, ગુરુએ બતાવેલું પાપનું પ્રાયશ્ચિત્ત તથા પ્રતિક્રમણ કર્યા વિના કોલ અવસરે કોલ કરીને ગ્રેવેયક આદિ દેવલોકમાંથી કેઈ એક દેવલોકમાં દેવપણાથી ઉત્પન્ન થાય છે જેણે નિદાનકર્મ કર્યું હોય એવી સાધ્વી દેવલેકમાં દેવતા થાય છે અથાત્ સ્ત્રીભાવને ત્યાગ કરીને દેવમાં પુરૂષભાવને પ્રાપ્ત કરે છે. અને તે દેવલોકનાં સુખને અનુભવ કરે છે. પછી તે દેવકથી દેવસંબંધી આયુ ભવ અને સ્થિતિને ક્ષય શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy