SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे टीका- 'ज' - इत्यादि । यदि अस्य सुचरितस्य = शोभनाऽऽचरितस्य तपोनियमब्रह्मचर्य यावत्, यावच्छेदेन- तपोनियमब्रह्मचर्यगुप्तिवासस्य कल्याणः फलवृत्तिविशेषः स्यात्, तदाऽहमपि आगमिष्यति इमान् उदारान् मानुष्यकान् भोगभोगान् भुज्जाना = उपसेवमाना विहरामि तदेतत्साध्वी = एतद् निर्ग्रन्थीचिन्तितम् || सू० २४ ।। ३८४ " अथ निदानफलमाह - ' एवं खलु, ' इत्यादि । मूलम् एवं खलु समणाउसो ! निग्गंधी णिदाणं किञ्चा तस्स ठाणस्स अणालोइय अप्पडिक्कंते कालमासे कालं किच्चा अण्णतरेसु देवो देवत्ताए उबवत्तारो भवइ । महिडिएसु जाव सा णं तत्थ देवे भवइ जाव भुंजमाणा विहरइ । सा णं ताओ देवलोगाओ आउक्खणं भवक्खणं ठिक्खणं अनंतरं चयं चइत्ता जे इमे भवंति उग्गपुत्ता महामाउया, भोगपुत्ता महामाउया, एतेसिं णं अण्णतरंसि कुलंसि दायित्ताए पच्चायाइ । सा णं तत्थ दारिया भवइ सुकुमाल० जाव सुरूवा ॥ सू० २५ ॥ छाया - एवं खलु श्रमणा आयुष्मन्तः ! निर्ग्रन्थी निदानं कृत्वा तस्य स्थानस्याऽनालोचिताऽपतिकान्ता कालमासे कालं कृत्वाऽन्यतमे देवलोकेषु देवत्वेनोपपत्त्री भवति, महर्द्धिकेषु यावत सा खलु तत्र देवो भवति यावद् अब निर्ग्रन्थी किस प्रकार से निदान करती है सो कहते हैंजणं' इत्यादि । , मेरे इस पवित्र आचार तप नियम और ब्रह्मचर्य का कोई विशेष फल है, तो मैं भी इसी प्रकार सुखों का अनुभव करूँ । यह साध्वी का निदानचिन्तन है || सू० २४ ॥ 6 हवे निर्ग्रन्थी देवा अस्थी निहान उरे छे ते उहे छे' जइ णं' धत्याहि. મારા આ પવિત્ર આચાર તપ નિયમ અને બ્રહ્મચર્યનું જો કાંઇ વિશેષ ફૂલ હોય તો હું પરભવમાં આ પ્રકારનાં સુખનેા અનુભવ કરૂં. निधानचिन्तन छे. ( स० २४ ) આ સાધ્વીનું શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy