SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० निर्ग्रन्थनिदानकर्म (१) वर्णनम् ३७१ टीका-'जस्स णं' इत्यादि । यस्य खलु धर्मस्य शिक्षायै ग्रहण्यासेवनीरूपायै उपस्थितः समुद्यतो निर्ग्रन्थः साधुः पुरा-पूर्वम् दिगिंछया-दिगिञ्छा बुभुक्षा तया, पुरा पिपासया, पुरा वाताऽऽतपाभ्यां-वायुसूर्यातपाभ्यां शीतोष्णाभ्यामित्यर्थः । पुरा-पूर्व स्पृष्टः-तान् सहमानः विरूपरूपैः नानाप्रकारैः, परीषहोपसगैः पीडितो मोहोदयात्तान् असहमानो उदीर्णकामजातः-उदितकामवासनासमूहः सन् विहरेत् भवेत् । स च साधुः पराक्रामेत्-तपःसंयममार्गे प्रयतेत । स च साधुः पराकामन-तपःसंयमयोवीर्य स्फोटयन् पश्यति। किं पश्यति ? इत्याह-'ये' इत्यादि, ये इमे-एते उग्रपुत्राः उग्रकुलोद्भवाः ऋषभदेवेन कोट्टपालकत्वेन नियोजिताः, महामातृकाः-महत्यो महाकुलीना मातरो येषां ते महामातृकाः-शुद्धमातृवंशाः, भोगपुत्राः-आदिदेवेन संस्थापितो यो गुरुवंशस्तेषां पुत्राः महामातृकाः उत्तममातृपक्षाः सन्ति, तेषामुग्रपुत्रभोगपुत्राणां तादृशानामन्यतमस्य-तन्मध्ये कस्याऽप्येकस्य, अतियातः गृहं गच्छतः, निर्यात ग्रहान्निस्सरतः उभयतः उभयोर्वामदक्षिणपार्श्वयोः, पुरतः अग्रे महादासीदास इसी विषय में और भी कहते हैं-'जस्स णं' इत्यादि । जिस धर्म की ग्रहण आसेवनरूप शिक्षा के लिए उपस्थित हुआ निर्ग्रन्थसाधु भूख, प्यास, शीत और उष्ण आदि नाना प्रकार के परीषहों को सहन करता है, उसके चित्त में यदि मोहकमं के उदय से कामविकार उप्तन्न हो जाय तो भी साधु संयममार्ग में पराक्रम करे । पराक्रम करता हुआ वह साधु देखता है कि ये उत्तम माता पिता के वंश में उप्तनहुए उग्रपुत्र जिनको ऋषभदेव भगवान् ने कोटपालपने स्थापित किये, तथा उत्तम माता पिता के वंश में उप्तन्न हए भोगपुत्र, जिनको ऋषभदेव भगवान् ने लोगो में गुरुपने स्थापित किये, उनमें से ऐश्वर्यसंपन्न किसी एक को दास-दासी आदि माविषयमा वणी ५ ४ छ-'जस्स णत्याह જે ધર્મની ગ્રહણ આસેવનરૂપ શિક્ષાને માટે ઉપસ્થિત થયેલા નિર્ચન્થ સાધુ ભૂખ-તરસ, શીત-ઉષ્ણ આદિ નાના પ્રકારના પરીષહેને સહન કરે છે તેમના ચિત્તમાં જે મેહકર્મના ઉદયથી કામવિકાર ઉત્પન્ન થઈ જાય તે પણ સાધુ સંયમ માર્ગમાં પરાક્રમ કરે. પરાક્રમ કરતા થકા તે સાધુ જુએ છે કે આ ઉત્તમ માતાપિતાના વંશમાં ઉત્પન્ન થયેલા ઉગ્રપુત્ર જેને અષભદેવ ભગવાને કટપાલપણે સ્થાપિત કર્યા, તથા ઉત્તમ માતાપિતાના વંશમાં ઉત્પન્ન થયેલા ભેગપુત્ર જેને ઋષભદેવ ભગવાને તેમાં ગુરુપણે સ્થાપિત કર્યા. તેમાંથી અશ્વર્યસંપન્ન કેઇ એકને દાસદાસી આદિના ઠાઠમાઠપૂર્વક, શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy