SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० भगवदुपदेशः ३६९ छाया - एवं खलु श्रमणा आयुष्मन्तः ! मया धर्मः प्रज्ञप्तः, इदमेव नैर्ग्रन्थं प्रवचनं सत्यम्, अनुत्तरम्, प्रतिपूर्णम्, केवलं, संशुद्धम्, नैयायिकम्, शल्यकर्तनम् सिद्धिमार्गः, मुक्तिमार्गः, निर्याणमार्गः, निर्वाणमागः, अवितथमसन्दिग्धम्, सर्वदुःखप्रहीणमार्गः अत्र स्थिता जीवाः सिद्धयन्ति, बुध्यन्ते, मुच्यन्ते, परिनिवान्ति, सर्वदुःखानामन्तं कुर्वन्ति ॥ सू० १६ ॥ " टीका- एवं खलु इत्यादि । हे आयुष्मन्तः श्रमणा : != प्रशस्तजीवनकालयुक्ताः मुनयः !एवम्=अनेन प्रकारेण, खलु = निश्चयेन मया धर्मः = श्रुतचारित्रलक्षणः, प्रज्ञप्तः = प्ररूपितः । इदमेव= प्रत्यक्षकीर्तितमेव, नैर्ग्रन्थं प्रवचनं, सत्यं = यथार्थम्, अनुत्तरम्=अविद्यमानमुत्तरं यस्मात् - सर्वोपरिवर्तमानम्, प्रतिपूर्णम् = सर्वार्थसम्पन्नम्, केवलम् = अद्वितीयं, संशुद्धं सकलदोषरहितम् नैयायिकं = न्याययुक्तम् नेतृकमिति छायाक्षे तु मोक्षनयनदक्षम्, शल्यकर्तनम् = मायानिदानमिध्यादर्शनरूपशल्यत्रयच्छेदकम्, सिद्धिमार्गः= सिद्धिगतेः पन्था, मुक्तिमार्गः = सकलकर्मक्षयलक्षणमुक्तिपथः, निर्याणमार्गः - मोक्षमार्ग इत्यर्थः । निर्वाणमार्गः = सकलदुःखनिवृत्तिमार्गः, अवितथम् = यथार्थम् । असन्दिग्धम् - संशय विपर्ययानध्यवसायदोषरहितम्, 5 अनन्तर भगवान् ने जो कहा सो कहते हैं - ' एवं खलु' इत्यादि । हे आयुष्मान श्रमणो ! इस प्रकार मैने श्रुतचारित्रलक्षण धर्म प्रतिपादन किया है । वह निर्ग्रन्थ प्रवचन सत्य है अर्थात् यथार्थ है । सर्वोपरिवर्तमान है । सर्वार्थसम्पन्न है । अद्वितीय है । समस्त दोषों से रहित है । न्याययुक्त है । अथवा मोक्ष की ओर लेजाने में समर्थ है । माया - निदान - मिथ्यादर्शनरूप तीन शल्य को काटने वाला है । सिद्धि का मार्ग है । सकल कर्मों का क्षयलक्षण मुक्ति का मार्ग है । मोक्ष का मार्ग है । सकल दुःख की निवृत्ति का मार्ग है । यथार्थ है । संशय विपर्यय और अनध्यवसायरूपी तीन दोषों से रहित है । यछी लगवाने ने अह्यं ते उहे छे' एवं खलु ' छत्याहि. હે આયુષ્માન શ્રમણા ! આ પ્રકારે મેં શ્રુતચારિત્ર લક્ષણ ધર્મ પ્રતિપાદન કર્યું છે તે નિન્થ પ્રવચન સત્ય છે અર્થાત્ ચર્ચા છે. સર્વોપરિ વમાન છે, સર્વાં સ’પન્ન છે, અદ્વિતીય છે, સમસ્ત દોષાથી રહિત છે. ન્યાયયુકત છે અથવા મેાક્ષની તરફ લઇ જવામાં સમ છે. માયા, નિદાન, મિથ્યાદર્શનરૂપ ત્રણ શલ્યને કાપવાવાળુ છે. સિદ્ધિના માર્ગ છે. સકલ કર્માંના ક્ષયલક્ષણ મુક્તિના માર્ગ છે. મેાક્ષના માર્ગો છે. સકલ દુ:ખની નિવૃત્તિના માર્ગ છે. યથાય છે. સંશય વિપર્ટીય અને અન શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy