SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ३६२ दशाश्रुतस्कन्धसूत्रे महती चाऽसौ अतिमहती, महाऽतिमहती-तस्यां-महाऽतिमहत्यां परिषदि-सभायाम, ऋषिपरिषदि-ऋषिसभायाम, मनुष्यसभायाम, देवसभायाम्, अनेकशतायाम्, अनेकानि बहूनि शतानि श्रोतृगणा यस्यां-साऽनेकशता, तस्याम्-अनेकशतायां यावद्धर्मः, यावच्छन्देन-अनेकशतायां परिषदि मध्यगतो (भगवान्) विचित्रं धर्ममाख्याति-'यथा जीवा बध्यन्ते, मुच्यन्ते, यथा च संक्लिश्यन्ति' इत्यादिरूपो धर्मः श्रुतचारित्रलक्षणः कथितः - प्ररूपितः । धर्मकथावर्णनम् औपपातिकसूत्रतो विज्ञेयम् । ततः परिषत् प्रतिगतापरावृत्ता । श्रेणिको राजा प्रतिगतः-धमकथां श्रुत्वा सभास्थानात्परावृत्तः ।। मू० ११ ॥ तदनन्तरं जातं वृत्तान्तं सूचयति-'तत्थेगइयाणं' इत्यादि । मूलम्-तत्थेगइयाणं निग्गंथाणं निग्गंथोण य सेणियं रायं चेल्लणं च देवि पासित्ता णं इमे एयारूवे अज्झथिए जाव संकप्पे समुप्पज्जेज्जा ॥ सू० १२ ॥ छाया-तत्रैककानां निर्ग्रन्थानां निर्ग्रन्थीनां च श्रेणिकं राजानं चेल्लणां च देवीं दृष्ट्वा खल्वयमेतद्रूप आध्यात्मिको यावत् संकल्पः समुदपद्यत ॥सू० १२॥ टीका- 'तत्थ'-इत्यादि । तत्र-तस्यां सभायाम, एकैकानां-केषाश्चित् निर्ग्रन्थानां साधूनाम्, च-पुनः-निर्ग्रन्थीनां-साध्वीनाम् श्रेणिकं राजानम्, च=पुनः चेल्लणां देवीं दृष्ट्वा विलोक्य खलु अयम् - एष एतद्रूपो वक्ष्यमाणलक्षणः और चेल्लणादेवी को चार प्रकार की महापरिषद् में अर्थात् ऋषिपरिषद्, मुनिपरिषद् , मनुष्यपरिषद्, देवपरिषद्, जिन में हजारों श्रोतागण सुनने के लिये एकत्रित हुए हैं, ऐसी परिषद् के मध्य में बिराजमान होकर “जीव जिस प्रकार कमों से बद्ध होते हैं, मुक्त होते हैं और क्लेश पाते हैं" इत्यादि विचित्र प्रकार से श्रुतचारित्रलक्षण धर्म कहा । धर्मकथा सुनकर परिषद् अपने-अपने स्थान गई और श्रेणिक राजा भी गये ॥ सू० ११ ॥ મહાપરિષદુમાં અર્થાત્ ઋષિપરિષદુ, મુનિ પરિષદુ, મનુષ્યપરિષદ, દેવપરિષદુ, જેમાં હજારે શ્રોતાગણ સાંભળવા માટે એકત્રિત થયા છે એવી પરિષદના મધ્યમાં વિરાજમાન થઈને જીવ જે જે પ્રકારે કર્મોથી બંધાય છે, મુકત થાય છે. અને કલેશ પામે છે 'ઈત્યાદિ વિચિત્ર પ્રકારથી શ્રતચારિત્રલક્ષણ ધર્મ કૌ ધર્મકથા સાંભળીને પરિષદ પિતાપિતાને સ્થાને ગઈ અને શ્રેણિક રાજા પણ ગયા (સૂ૦ ૧૧) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy