SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ३४४ दशाश्रुतस्कन्धसूत्रे नामगोत्रं आपृच्छय नामगोत्रं संप्रधारयन्ति = सम्यग् हृदयेऽवदधति, संप्रधानामत्रोत्रं अवधाय एकता एकत्र स्थाने मिलन्ति-एकत्रिता भवन्ति, एकत्र स्थाने मिलित्वा एकान्तमप्रक्रामन्ति = जनरहितस्थानं गच्छन्ति, एकान्तमपक्रम्य = गत्वा एवंवक्ष्यमाणम् अवादिषुः-हे देवानुप्रियाः ! यस्य भगवतो महावीरस्य श्रेणिको भम्भसारो राजा दर्शनं काङ्क्षति = प्राप्तं न त्यक्तुं वाञ्छति, हे देवानुप्रियाः ! यस्य श्रेणिको राजा दर्शनं स्पृहयति= अलब्धं तदीप्सति, हे देवानुमियाः ! यस्य श्रेणिको राजा दर्शनं प्रार्थयति= अभिलषितमिष्टफलसाधकतया चिन्तयति, हे देवानुमियाः ! यस्य श्रेणिको राजा दर्शनम् अभिलपति = निरन्तरं प्रियतया वाञ्छति, हे देवानुप्रियाः ! यस्य श्रेणिको राजा नामगोत्रयोरपि श्रवणेन हृष्ट-तुष्ट० यावद् , यावच्छब्देन-'चित्तानन्दितः प्रीतमनाः परमसौमनस्यितो हर्षवशविसर्पहृदः' इत्येषां सङ्ग्रहः । तथा च-हृष्टतुष्टचित्तानन्दितः हर्षान्वितसन्तुष्टहृदयेनाऽऽनन्दयुक्तः, मीतमना:-मसनमानसः, परमसौमनस्थितः अत्यन्तमनःप्रसन्नतान्वितः, हर्षवशविसर्पहृदयः प्रमोदवशोच्छलदन्तःकरणो भवति-जायते, सः श्रेणिकाऽऽकाङ्क्षितदर्शनः, 'च'-कारो वाक्यालङ्कारार्थः, श्रमणो भगवान् महावीर आदिकरस्तीर्थकर यावत्-सर्वज्ञः केवलज्ञानेन सकलपदार्थवेत्ता, सर्वदशी केवलदर्शनेन समस्तवस्तुसाक्षात्कारी, पूर्वानुपूर्त्या चरन् ग्रामानुग्रामं द्रवन् सुख सुखेन और हृदय में धारण किया । इस के पश्चात् वे सब एकत्रित हुए और एकान्तस्थान में जाकर परस्पर कहने लगे कि-हे देवानुप्रियो ! जिनके दर्शन को श्रेणिक राजा भंभसार इच्छा, स्पृहा, प्रार्थना और अभिलाषा करते हैं, तथा जिन के नाम और गोत्र सुनकर श्रेणिक राजा हर्षित और सन्तुष्ट हो जाते हैं वे धर्म के प्रवर्तक चारों तीर्थों के प्रवर्तन करने वाले, केवलज्ञान से सकल पदार्थ को जानने वाले, केवलदर्शन से समस्त वस्तुओं का साक्षात्कार करने वाले, ग्रामानुનામ ગોત્ર પૂછ્યું અને હૃદયમાં ધારણ કર્યું ત્યાર પછી તે બધા એકત્રિત થયા અને એકાન્તસ્થાનમાં જઈને પરસ્પર કહેલા લાગ્યા કે-હે દેવાનુપ્રિયા છે જેના દર્શને નની શ્રેણિક રાજા ભભસાર ઈચછા, સ્પૃહા, પ્રાર્થના તથા અભિલાષા કરે છે, તથા જેનું નામ તથા ગાત્ર સાંભળીને શ્રેણિક રાજા હર્ષિત અને સંતુષ્ટ થઈ જાય છે, તે ધર્મના પ્રવર્તક ચારેય તીર્થનું પ્રવર્તન કરવાવાળા કેવળજ્ઞાનથી સકલ પદાર્થને જાણવાવાળા, કેવલદર્શનથી સમસ્ત વસ્તુઓને સાક્ષાત્કાર કરવાવાળા, એક ગામથી બીજે શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy