SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० भगवदागमनस्य श्रेणिकाय निवेदनम् ३४३ एकान्तमपक्रम्यैवमवादिषुः-यस्य खलु देवानुप्रियाः ! श्रेणिको राजा भम्भसारो दर्शनं काङ्क्षति, यस्य खलु देवानुप्रियाः ! श्रणिको राजा दर्शनं स्पृहयति, यस्य खलु देवानुप्रियाः ! श्रेणिको राजा दर्शनं प्रार्थयति, यस्य खलु देवानुप्रियाः ! श्रणिको राजा दर्शनमभिलपति, यस्य खलु देवानुपियाः ! श्रेणिको राजा नामगोत्रस्यापि श्रवणेन हृष्टतुष्ट० यावद् भवति, स खलु श्रमणो भगवान् महावीर आदिकरस्तीर्थकरो यावत् सर्वज्ञः सर्वदर्शी पूर्वानुपूर्व्या चरन् ग्रामानुग्रामं द्रवन् सुखं सुखेन विहरनिहागत इह समवस्त इह संप्राप्तो यावदात्मानं भावयन् सम्यग विहरति । तद् गच्छामः खलु देवानुपियाः ! श्रेणिकस्य राज्ञ एतमर्थ निवेदयामः, प्रियं भवतां भवतु, इति कृत्वाऽन्योऽन्यस्य वचनं प्रतिशृण्वन्ति, प्रतिश्रुत्य यत्रैव राजगृह नगरं तत्रैवोपागच्छन्ति, उपागत्य राजगृहं नगरं मध्यमध्येन यत्रैव श्रेणिकस्य राज्ञो गृहं यत्रैव श्रणिको राजा तत्रैवोपागच्छन्ति, उपागत्य श्रेणिकं राजानं, करतलपरिगृहीतं, यावद् जयेन विजयेन वर्द्धयन्ति, वर्द्धयित्वैवमवादिषुः-यस्य खलु स्वामी दर्शनं काङ्क्षति यावत् स खलु भगवान् महावीरो गुणशिले चैत्ये यावद् विहरति, तस्य खलु देवानुमियाः ! प्रियं निवेदयामः । प्रियं भवतां भवतु ॥ मू० ६ ॥ टीका-'तए णं'-इत्यादि । ततः भगवत्समागमनानन्तरं खल=निश्रयेन महत्तरकाः श्रेणिकराजस्थाऽऽरामादिपालकाः, यत्रैव यस्मिन्नेव स्थाने श्रमणो भगवान महावीरो विराजते तत्रैव-तस्मिन्नेव स्थाने उपागच्छन्ति, उपागत्य च श्रमणं भगवन्तं महावीरं त्रिकृत्वो वन्दन्ते = स्तुवन्ति, - नमस्यन्ति, वन्दित्वा नमस्यित्वा च नामगोत्रं = नाम च गोत्रं च पृच्छन्ति उक्त विषय का और भी वर्णन करते हैं- 'तए णं ते महत्तरगा' इत्यादि । भगवान के आने के बाद श्रेणिक राजा के उद्यानपालक आदि जिस स्थान में श्रमण भगवान महावीर स्वामी विराजते थे वहाँ आये और उन्होंने भगवान की तीन बार प्रदक्षिणा कर उनको वन्दना नमस्कार किया । वन्दन-नमस्कार के बाद उनका नाम, गोत्र पूछा विषय श वर्णन ४२ -'तए णं ते महत्तरगा' त्यादि ભગવાનના આવ્યા પછી શ્રેણિક રાજાના ઉદ્યાન પાલક આદિ જે સ્થાનમાં શ્રમણ ભગવાન મહાવીરસ્વામી બિરાજતા હતા ત્યાં આવ્યા અને તેમણે ભગવાનની ત્રણવાર પ્રદક્ષિણા કરી તેમને વંદના નમસ્કાર કર્યો, વંદને નમસ્કાર પછી તેમનું શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy