________________
मुनिहर्षिणी टीका अ. ९ महामोहनीयस्थानानि (३०) ३२१ स्मै कथाधिकरणानि-कथा-प्रबन्धकल्पनारूपा तत्र अधिकरणानि-अधिक्रियते वैमनस्पादि यत्र तानि अधिकरणानि-कलहादीनि, तथा कथाधिकरणानि कलहोत्पादिकाः कथा इत्यर्थः, पुनः-पुन: वारंवारं संप्रयुक्ते-करोति स महामोहं प्रकुरुते, सङ्घच्छेदभेदकारी महामोहाधिकारी भवतीति भावः ॥ २६ ॥
अथ सप्तविंशं मोहनीयस्थानं वर्णयति-'जे य' इत्यादि । मूलम्-जे य अहम्मिए जोए, संपउंजे पुणो पुणो। ___ साहाहेउं सहीहेडं, महामोहं पकुव्वइ ॥ २७ ॥ छाया-यथाऽधार्मिकं योगं संप्रयुक्ते पुनः पुनः।
श्लाघाहेतोः सखिहेतोमहामोहं प्रकुरुते ॥ २७ ।। टीका-'जे य'-इत्यादि । यो मूढः अधार्मिक-धर्म चरति अर्हति वेति धार्मिको, न धार्मिकः अधार्मिकस्तं योग-वशीकरणादिप्रयोगं श्लाघाहेतोः= आत्मसम्मानसत्कारार्थ सखिहेतोः-प्रियव्यक्तिप्रीत्यर्थं पुनः-पुनः वारंवारं संप्रतीर्थ कहा जाता है । किन्तु आधार के बिना आधेय नहीं रह सकता अतः उपलक्षण से चार प्रकार का संघ ही सर्वतीर्थ कहा जाता है। उस के भेद के लिए जो मनुष्य अधिकरण-कलह उत्पन्न करने वाली प्रबन्धकल्पनारूप कथा वारंवार करता है वह, अर्थात् संघ का छेदभेद करने वाला महामोह कर्म बांधता है ॥ २६ ॥
___ अब सत्तावीसवें मोहनीयस्थान का वर्णन करते हैं-'जे य' इत्यादि ।
जो मनुष्य वशीकरण आदि अधार्मिक योग अपना सम्मान और प्रसिद्धि के लिए, प्रियव्यक्ति को खुश करने के लिए यारम्वार विधिपूर्वक करता है, अर्थात् तन्त्रशास्त्र के अनुसार प्राणियों के उपઆધેય રહી શકતું નથી તેથી ઉપલક્ષણથી ચાર પ્રકારના સંધનેજ તીર્થ કહેવાય છે. તેમાં ફાટફુટને માટે જે મનુષ્ય અધિકરણ–કલહઉત્પન્ન કરવાવાળી કથા વારંવાર કરે છે ते, अर्थात् सधना छे-ले ४२वावा महामाई मन मांध छे. (२९)
वे सत्यावीसमा माडनीयस्थान पान ४२ जे-जे य'त्यादि.
જે મનુષ્ય વશીકરણ આદિ અધાર્મિક ગ, પિતાનાં સન્માન તથા પ્રસિદ્ધિ માટે, પ્રિય વ્યકિતને ખુશ કરવા માટે, વારંવાર વિધિપૂર્વક કરે છે. અર્થાત્ તંત્રશાસ્ત્ર
શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર