SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे अथ विंशतितमं मोहनीयस्थानं निरूपयति- 'नेयाइअस्स' इत्यादि । मूलम्--नेयाइअस्स मग्गस्स, दुट्ठे अवयरइ बहुं । तं तिप्पयंतो भावेइ, महामोहं पकुब्वइ ॥२०॥ छाया - नैयायिकस्य मार्गस्य, दुष्टोऽपकरोति बहु | तं तर्पयन् भावयति, महामोहं प्रकुरुते ।। २० ।। टीका- 'नेयाइअस्स' - इत्यादि यः - दुष्टः = अपकारी ' द्विष्ट: ' इति च्छायापक्षे तु द्वेषकारीत्यर्थः नैयायिकस्य = न्यायोपेतस्य मार्गस्य सम्यग्दर्शनज्ञानचारित्रलक्षणमोक्षमार्गस्य बहु = अत्यर्थम् अपकरोति = विपरिगमयति । तं न्याययुक्तमार्ग तर्पयन् = यनिन्दन् भावयति = निन्दया द्वेषेण च स्वस्य परस्य वात्मानं वासयति स महामोहं प्रकुरुते ॥ २० ॥ ३१६ साम्प्रतमेकविंशं मोहनीयस्थानं निर्दिशति - 'आयरिय०' इत्यादि । मूलम् - आयरिय-उवज्झाएहिं सुयं विणयं च गाहिए । ते चैव खिंसइ बाले, महामोहं पकुब्वइ ॥ २१ ॥ छाया - आचार्योपाध्यायाभ्यां श्रुतं विनयं च ग्राहितः । तावेव खिसति बालो, महामोहं प्रकुरुते ॥ २१ ॥ टीका- 'आयरिय' - इत्यादि । यो बालः = मन्दमतिः आचार्योपाध्यायाभ्याम्-आचार्यः=शास्त्रोकाचारसमाराधकः, उपाध्यायः - यम् उपेत्य = यत्समी अब बीसवाँ मोहनीयस्थान कहते हैं- 'नेयाइयस्स' इत्यादि । न्याययुक्त सम्यग्दर्शन, सम्यग्ज्ञान, सम्यक् चारित्ररूप मोक्षमार्ग का जो द्वेष करता है और उसकी निन्दा करता है, एवं अपनी और दूसरेकी आत्माको तद्विषयक द्वेष और निन्दासे युक्त करता है वह मोहनीय कर्मकी उपार्जना करता है ॥ २० ॥ अब इक्कीसवें मोहनीयस्थान का वर्णन करते हैं - 'आयरिय०' इत्यादि । जो मन्दमति शिष्यनें, आचार्य और उपाध्याय की कृपा से श्रुत हवे वीसभु भोडस्थान हे छे - " नेयाइयस्स” छत्याहि. ન્યાયયુકત સમ્યગ્દર્શન, સમ્વજ્ઞાન, સમ્યચારિત્રરૂપ મોક્ષમાર્ગીના જે દ્વેષ કરે છે અને તેની નિંદા કરે છે એટલે કે ખીજાના આત્માને તે વિષય સમયે દ્વેષ તથા નિંદાથી યુકત કરે છે તે મેાહનીય કર્મીની ઉપાના કરે છે. (૨૦) डुवे श्रेऽवीसभा मोहनीयस्थाननु वार्जुन रे छे - 'आयरिय०' इत्याहि. જે મન્દમતિ શિષ્ય આચાય તથા ઉપાધ્યાયની કૃપાથી શ્રુત તથા વીની શિક્ષા પ્રાપ્ત કરી હોય, અહીં આચાર્યના અર્થ થાય છે કે શાસ્ત્ર અનુસાર જે આચ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy