SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ८ पञ्चकल्याणक स्वरूपम् २९७ ५-निर्वाणेन केवलज्ञानमारभ्य निर्वाणपदप्राप्तिपर्यन्तं सर्व चरितं ज्ञेयम् । एतत्प्रतिपादनस्येदं तात्पर्यम्-पञ्चसु कल्याणेषु श्रमणस्य भगवतो महावीरस्य सर्व जीवनचरित्रं सूत्ररूपेण वर्णितम् ॥ इति ब्रवीमी-इति एतत् हे जम्बूः ? त्वां भगवत्सकाशाद् यथा श्रुतं तथा कथयामि ॥ सू० १ ॥ ॥ इति श्री-विश्वविख्यात-जगवल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापक-पविशुद्धगद्यपद्यनैकग्रन्थनिर्मायक-वादिमानमर्दक-श्रीशाहूच्छत्रप्रतिकोल्हापुरराजप्रदत्त - जैनशास्त्राचार्य - पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि--जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालव्रतिविरचितायां श्रीदशाश्रुतस्कन्धसूत्रस्य मुनिहर्षिण्याख्यायां व्या ख्यायां -पर्युषणाख्य-मष्टममध्ययनं समाप्तम् ॥८॥ (५) निर्वाण से-केवलज्ञान से लेकर निर्वाणपदप्राप्ति पर्यन्त सब चरित्र जानना । इस प्रकार कहने का तात्पर्य यह है कि पञ्चकल्याणों में श्रमण भगवान् महावीर स्वामी का समस्त जीवनचरित्र सूत्ररूप से कहा गया है। तिबेमि--श्री सुधर्मास्वामी कहते हैं-हे जम्बू ! भगवान् के पास जैसा सुना वैसा मैं तुझे कहता हूँ॥ इति दशाश्रुतस्कन्ध सूत्र की “मुनिहर्षिणी" टीका के हिन्दी अनुवाद में 'पर्युषण' नामक आठवां अध्ययन समाप्त हुआ ॥८॥ (૫) નિર્વાણથી-કેવલજ્ઞાનથી લઈને નિર્વાણપદપ્રાપ્તિ સુધી આખું ચરિત્ર સમજવું આ કહેવાનું તાત્પર્ય છે કે પંચકલ્યાણમાં શ્રમણ ભગવાન મહાવીર સ્વામીનું જીવનચરિત્ર સૂત્રરૂપે કહેવામાં આવ્યું છે. (૮). तिबेमि श्री सुधास्वामी हे छे न्यू ! माननी पासे रेवु સાંભળ્યું છે તેવું જ હું તમને કહું છું. શ્રી દશાશ્રુતસ્કન્ધ સૂત્રની “મુનિહર્ષિ” ટકાના ગુજરાતી અનુવાદમાં 'पयुष' नाभनु मा मध्ययन समाप्त थयु (८) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy