SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ २९६ श्री दशाश्रुतस्कन्धसूत्रे केवलवरज्ञानदर्शनं केवलं वरं प्रधानं यज्ज्ञानं दर्शनं च तत् वैशाखशुक्ल दशम्यां समुत्पन्नं-संजातम् ५ । स्वात्या स्वात्यां स्वातीनक्षत्रे परिनिवृत-निर्वाणं कार्तिकामावास्यायां माप्तः भगवान् । यावद्-यावच्छब्देन भगवद्विहारादिकं, भूयःपुनः उपदर्शयतिकथयति स्म । अयमत्र विशेष: १-गर्भे समागमनेन गर्भाधानादिसंस्कारो ज्ञातव्यः। २-जन्मना जन्ममहिम्नः सम्पूर्णवृत्तान्तो ज्ञेयः । ३-दीक्षया-दीक्षापर्यन्तो जीवनवृत्तान्तो बोध्यः । ४-केवलज्ञानेन समस्तसाघुवृत्तिः श्रीभगवद्विहारचर्यादिकं च ज्ञातव्यम् । निरावरण सम्पूर्ण केवलज्ञान और केवलदर्शन पाये। केवलज्ञान और केवलदर्शन वैशाख सुदि दशमी के दिन हुए ५ ॥ स्वाति-नक्षत्र कार्तिक अमावास्या में भगवान मोक्षको प्राप्त हुए । 'जाव' यावत्-शब्दसे भगवान् के विहार परीषह - सहन आदिका गणधरों द्वारा पुनःपुनः उपदेश किया गया है । (१) गर्भ में आना, इस से गर्भाधान आदि संस्कार जानना चाहिये। (२) जन्मसे-जन्म महिमा का सम्पूर्ण वृत्तान्त जानना । (३) दीक्षासे-दीक्षा तक जीवनवृत्तान्त जानना । (४) केवलज्ञानसे-समस्त मुनि-अवस्था का वृत्तान्त और श्री भगवान की विहारचर्या आदि जानना चाहिये। કેવલદર્શન પ્રાપ્ત કર્યા, કેવલજ્ઞાન અને કેવલદર્શન વૈશાખ સુદ દશમીને દિવસ થયાં.(૫) स्वाति नक्षत्र अति समावास्याम मावाने मोक्षने पास ध्यो. 'जाव' શબ્દથી ભગવાનના વિહાર પરીષહ-સહન આદિને ગણધરો દ્વારા પુનઃ પુનઃ ઉપદેશ કરવામાં આવ્યા છે. અહીં એ વિશેષ છે: (૧) ગર્ભમાં આવવું એટલે ગર્ભાધાન આદિ સંસ્કાર સમજવું જોઈએ. (૨) જન્મથી જન્મ મહિમાનું સંપૂર્ણ વૃત્તાન્ત સમજવું. (3) दीक्षाथी दीक्षा सुधी पन वृत्तान्त on. (૪) કેવલજ્ઞાનથી સમસ્ત સાધુઓની વૃત્તિ તથા શ્રી ભગવાનની વિહારચય આદિ સમજવું જોઈએ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy