SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ७ उपसंहारः २९१ पालयिता शोधयिता तीरयिता कीर्तयिता आराधयिता आज्ञाया अनुपालयिता भवति । एतेषां व्याख्या पूर्वमुक्ता सू० २९ ॥ उपसंहरन्नाह - 'एयाओ' इत्यादि । मूलम् - एयाओ खलु ताओ थेरेहिं भगवंतेहिं बारस भि क्खुपडिमाओ पण्णत्ताओ तिबेमि ॥ सू० ३० ॥ सत्तमी दसा समत्ता ॥ ७ ॥ छाया-एताः खलु ताः स्थविरैर्भगवद्भिर्द्वादश भिक्षुप्रतिमाः प्रज्ञप्ताः, इति ब्रवीमि ॥ सू० ३० ॥ सप्तमी दशा समाप्ता ॥ ७ ॥ टीका- 'या' - इत्यादि । एता: = इमा खलु = निश्चयेन ताः = पूर्वोक्ताः स्थविरैर्भगवद्भिः द्वादश भिक्षुप्रतिमाः प्रज्ञप्ताः प्ररूपिताः । सुधर्मस्वामी जम्बूस्वामिनमाह - हे जम्बूः ! यथा भगवन्मुखाच्छ्रतं तथा इति इदम् त्वां ब्रवीमि = कथयामि ॥ सू० ३० ॥ ॥ इति श्री - विश्वविख्यात - जगद्बल्लभ - प्रसिद्धवाचक - पञ्चदशभाषा कलितललितकला पालापक - प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मायक - वादिमानमर्दक- श्री शाहूच्छत्रपति कोल्हापुरराजप्रदत्त'जैनशास्त्राचार्य - पदभूषित - कोल्हापुरराजगुरु- बालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर पूज्यश्री - घासीलाल - प्रतिविरचितायाम् "श्रीदशाश्रुतस्कन्धसूत्रस्य" मुनिहर्षिण्याख्यायां व्याख्यायाम् - भिक्षुपतिमाख्यं सप्तममध्ययनं समाप्तम् ||७|| का सूत्रोक्त विधि से कल्प- आचार और ज्ञानादिमार्ग के अनुसार यथार्थरूप से समभावपूर्वक काय से स्पर्शन, पालन, शोधन, पूरण, कीर्तन और आराधन करनेवाला भगवानकी आज्ञाका आराधक होता है | सू० २९ ॥ કલ્પ–આચાર તથા જ્ઞાનાદિમાગ અનુસાર યથાર્થરૂપે સમભાવપૂર્વક કાર્યાંથી સ્પન, પાલન, શાધન, પૂરણકીન અને આરાધન કરવાવાળા ભગવાનની આજ્ઞાના आराधक होय छे. ( सू० २७ ) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy