SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ २७६ दशाश्रुतस्कन्धसूत्रे एतु गंतुं नो कल्पते । तथा उष्णात्-उष्णकाले तापजनकोष्णस्थानात्-'उष्णम्' इति-एतबुद्धथा छायाम् एतुं न कल्पते । तर्हि किं कुर्या ?- दित्याह' यत् यत्रे' त्यादि-यत्-किमपि यत्र यस्मिन् स्थाने यदा-यस्मिन् काले स्यात्-उपतिष्ठेत् तत्-तत्र-तस्मिन् स्थाने तदा तस्मिन् काले अधिसहेत शीतोष्णपरीषहमिति भावः ॥ सू० २१ ॥ साम्प्रतमुपसंहरन्नाह-‘एवं' इत्यादि । मलम-एवं खलु मासियं भिक्खुपडिमं अहासुत्तं, अहाकप्पं अहामग्गं अहातचं अहासम्म काएणं फासिता, पालिता, सोहिता, तीरिता, किहिता, आरोहिता, आणाए अणुपालिता भवइ १ ॥ सू० २२ ॥ ॥ पढमा भिक्खुपडिमा ॥ १ छाया-एवं खलु मासिकी भिक्षुपतिमा यथासूत्रं यथाकल्पं यथामार्ग यथातत्त्वं यथासाम्यं कायेन स्पृष्टा, पालयिता, शोधयिता, तीरयिता, कीर्तयिता, आराधयिता, आज्ञाय अनुपालयिता भवति१ । ॥ सू० २२ ॥ ॥ इति प्रथमा भिक्षुपतिमा ॥१॥ ___टीका-एवं-इत्यादि । एवम् अनेन प्रकारेण खलु-निश्चयेन मासिकी भिक्षुपतिमां यथासूत्र-सूत्रनिर्दिष्टविध्यनुसारं, यथाकल्पं कल्पं स्थविरादिकल्प'यह शीत है। ऐसे मानकर उष्णस्थान में जाना. एवं गर्मी के दिनों में ताप से परितप्त गर्मी के स्थानसे शीत स्थानमें जाना नहीं कल्पे, किन्तु वह जिस समय जहा पर हो उस समय वहीं पर शीत अथवा उष्ण परीषह सहन करे ॥ सू० २१ ॥ __ अब उपसंहार करते हुए कहते हैं-'एवं खलु' इत्यादि । इस प्रकार मासिकीभिक्षुप्रतिमा को 'अहामुत्तं'-सूत्रनिर्दिष्ट विधि के अनुसार 'अहाकप्पं -स्थविर आदि कल्प के अनुसार 'अहामग्गं'એમ માનીને ઉષ્ણ સ્થાનમાં જવું તેમજ ગરમીના દિવસોમાં તાપથી પરિત ગરમીના સ્થાનમાંથી શીત સ્થાનમાં જવું કલ્પ નહિ, કિન્તુ તે જે સમયે જ્યાં હોય તે સમયે ત્યાં જ શીત અથવા ઉષ્ણ પરીષહ સહન કરે (સૂ ૨૧) वे 64हा२ ४२त हे छ-'एवं खलु त्यादि मा ४२ भासिनीलिक्षुप्रतिभानु 'अहामुत्तं' सूत्रान विधिनी अनुसार. શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy