SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ २७४ दशाश्रुतस्कन्धसूत्रे शीतोदकविकटेन-शीतं च तदुदकं शीतोदकं, तदेव विकटं विगतजीवमचित्तमिति यावत्, तेन वा, उष्णोदकविकटेन-उष्णं च तदुदकं तदेव विकटं प्रासुकं तेन वा हस्तौ पादौ वा दन्तान् वा अक्षिणी-नेत्रे वा मुख वा उच्छोलयितुम्=सकृद् धावितु, प्रधावितु वारं वारं प्रक्षालयितु वा न कल्पते, नान्यत्र वक्ष्यमाणादन्यत्र न कल्पते, तथा हि-लेपालेपेन-लेपस्य अन्नादिलक्षणस्य अलेपेन-तन्निवारणरूपेण वा, शरीराऽशुच्यादिले पेन वा, तथा भक्तास्येन= भक्तलिप्तमुखेन, इत्यादि कारणं विना न धावेदित्यर्थः ॥ सू० १९ ॥ अथ तस्य गमननियमं दर्शयति-'मासियं' इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स नो कप्पइ आसस्स वा हथिस्स वा गोणस्स वा महिसस्स वा कोलस्स वा सुणगस्स वा दुट्स्स वा आवयमाणस्स पयमवि पञ्चोसकित्तए । अदुदृस्स आवयमाणस्स कप्पइ जुग्गमित्तं पञ्चोसकित्तए ।सू०२०॥ छाया--मासिकी खलु भिक्षुप्रतिमां प्रतिपन्नस्य नो कल्पतेऽश्वस्य वा हस्तिनो वा गोणस्य वा महिषस्य वा कोलस्य वा शुनकस्य वा व्याघ्रस्य वा दुष्टस्य वाऽऽपततः पदमपि प्रत्यवष्वष्कितुम् । अदुष्टस्य वाऽऽपततः कल्पते युग्यमानं प्रत्यवष्वष्कितुम् ॥ सू० २० ॥ ___टीका-'मासियं'-इत्यादि मासिकी भिक्षुप्रतिमां प्रतिपन्नस्य भिक्षोः अश्वस्य हस्तिनो वा गोणस्य बलीवर्दस्य वा महिषस्य वा कोलस्य शूकरस्य गरम पानी से हाथ, पैर, दांत आँख या मुख एक बार अथवा वारंबार धोना नहीं कल्पे, किन्तु यदि किसी अशुद्ध वस्तु या अन्न आदि से मुख हाथ आदि शरीरावयव लिप्त हो गये होतो उनको वह पानी से शुद्ध कर सकता है, अन्यथा नहीं ॥ सू० १९ ॥ अब गमनक्रिया के बारे में कहते हैं-'मासियं णं' इत्यादि । मासिकीभिक्षुप्रतिमापतिपन्न अनगार के सामने यदि मदोन्मत्त हाथी, घोडा, वृषभ, महिष, वराह (सूअर), कुत्ता, व्याघ्र आदि आ હાથ, પગ, દાંત, આંખ કે મુખ એકવાર અથવા વારંવાર દેવાનું કલ્પ નહીં કિન્તુ જે કે અશુદ્ધ વસ્તુ કે અન્ન આદિથી મુખ હાથ આદિ શરીરના અવયવ લિપ્ત (ખરડાયા) હોય તે તેને તે પાણીથી શુદ્ધ કરી શકે છે, અન્યથા નહીં (સૂ, ૧૯) हवे गमनमियानी भामतभा हे छ-'मासियं णं' त्याहि. માસિક ભિક્ષુપ્રતિમાપ્રતિપન અનગારની સામે જે મદોન્મત્ત હાથી, ઘડા. શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy