SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमाधारिकल्पवर्णनम् २७३ ते निष्क्रमणप्रवेशविषये पुनः = भूयः एवं = वक्ष्यमाणं जानीयात् - सरजस्कः = सचित्तरजोयुक्तः कायः स्वेदतया वा, जल्लतया - जल:- कठिनीभूतः शरीरसम्भवो मलस्तस्य भावो जल्लता तया = शरीरमलतया वा, मलतया = हस्तादिस्पर्शोद्भूतमलतया, पङ्कतया= स्वेदाईमलतया हस्तादिघर्षितमल एव स्वेदेनाईः पङ्क इत्युच्यते, तस्य भावस्तत्ता, तया, विध्वस्तः = अचित्तो भवेच्चेत्तदा तस्य भिक्षोः गृहपतिकुलं भक्ताय वा पानाय वा निष्क्रमितुं वा प्रवेष्टुं वा कल्पते || सू०१८ || अथ भिक्षोरावश्यकतां विना मुखादिप्रक्षालनं निषेधयति - 'मासि यं' इत्यादि । मूलम् - मासियं णं भिक्खुपडिमं पडिवन्नस्स नो कप्पइ सीआदगवियडेण वा उसिणोदगवियडेण वा हत्थाणि वा पायाणि वा दंताणि वा अच्छीणि वा मुहं वा उच्छोलित्तए वा पधोइत्तए वा णण्णत्थ लेवालेवेण वा भत्तमासेण वा ॥ सू०१९ ॥ छाया - मासिकीं खलु भिक्षुप्रतिमां प्रतिपन्नस्य नो कल्पते शीतोदकविकटेन वा उष्णोदकविकटेन वा हस्तौ वा पादौ वा दन्तान वा अक्षिणी वा मुखं वोच्छोलयितु वा प्रधावितु' वा, नान्यत्र लेपालेपेन वा भक्तास्येन वा ॥ सू० १९॥ टीका- 'मासियं' - इत्यादि । मासिकीं भिक्षुप्रतिमां प्रतिपन्नस्य मुनेः गृहस्थ के घर अशन-पान के लिये निकलना या प्रवेश करना नहीं कल्पे । यदि वह जान जाय कि सचित्त रज प्रस्वेद ( पसीना ) से, शरीर के मल से अर्थात् हाथ आदि के स्पर्श होने पर उत्पन्न हुए मैल से विध्वस्त- अचित्त हो गया है तो उसको गृहपति के घर में अशन पान के लिये जाना आना कल्पता है, अन्यथा नहीं || सू० १८ ॥ अब भिक्षु के बिना कारण हस्तादिप्रक्षालन का निषेध कहते हैं'मासियं णं' इत्यादि । ठंडे अथवा मासिक भिक्षु प्रतिमा प्रतिपन्न अनगार को अचित्त ઘેર અશન પાનને માટે નિકળવું કે પ્રવેશ કરવો કલ્પે નહીં જો તે જાણી જાય કે સચિત્ત રજ પ્રસ્વેદ (પસીના) થી, શરીરના મેલથી અર્થાત્ હાથ આદિથી સ્પ થવાથી ઉત્પન્ન થયેલ મેલથી વિઘ્નસ્ત-અચિત્ત થઇ ગયેલ છે, તે તેને ગૃહપતિને ઘેર અશન પાન માટે જવા આવવાનું ક૨ે છે, અન્યથા નહીં. (સૂ ૧૮) હવે ભિક્ષુ માટે વિના કારણ હસ્તાનૢિ ધાવાને નિષેધ કહે છે'मासियं णं' त्याहि. માસિકીભિક્ષુપ્રતિમાપ્રતિપન્ન અનગારને અચિત્ત-öંડા અથવા ગરમ પાણીથી શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy