SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमाधारिकल्पवर्णनम् २७१ मुनेः अनन्तरहितायाम् अन्तरे व्यवधाने हिता = अन्तरहिता = अन्तर्हिता, नाऽन्तरहिता = अव्यवहिता जीवेनेति शेषः, तस्यां तथा=सचित्तायां पृथिव्यां निद्रातु = स्वप्तुं प्रचलायितुं वा प्रचलां निद्रां सेवितुं वा नो=न कल्पते । एवंस्थितौ निद्रां सेवितुमुल्लङ्घयितुं वा क उपदिशे ? - दित्याह - 'केवली =त्यादि, केवली = केवलज्ञानी एव तद्दोषान् ज्ञातुं वा वक्तुं समर्थ इति हेतोः, ब्रूयात् = प्रतिमाप्रतिपन्नं निर्दिशेत् । किं निर्दिशे ? - दित्याह - आदानमेतत् एतत् = सचित्तभुविनिद्राकरणं दोषाणां प्राणातिपातात्मकानाम् आदानम् - आदीयन्ते - गृह्यन्ते स गृह्यन्ते दोषा येन तदादानम् = दोषसङ्ग्रहसाधनम् कर्मबन्धहेतुरित्यर्थः 'स तत्रे' त्यादि सः=प्रतिमाप्रतिपन्नो भिक्षुः तत्र = सचित्तभूमौ निद्राणो वा प्रचलायमाणो वा हस्तादिना भूमिं सचितां पृथिवीं परामृशेत् स्पृशेत् एवंकरणे प्राणातिपातदोषभागी स्यात् । तर्हि किं कर्तुमुचित ? - मित्याह - 'यथाविधि ' - इत्यादि, - यथाविधि - विधिमनतिक्रम्य यथाविधि = शास्त्रानुसारं स्थाने = आवासे स्थातु = वस्तु युज्यते, तथा ततो निष्क्रमितुं = बहिर्निःसतु कल्पते शास्त्रोक्तस्थानमधिवसतो भिक्षोश्चेद् उच्चारप्रस्रवणे उद्वाधेयातां तदा तस्य अवग्रहितु = प्रतिरोधयितु' न कल्पते । तर्हि किमुचित ? - मित्याह - 'कल्पते' इत्यादि, पूर्वप्रतिलिखिते = पूर्व सम्प निरीक्षिते निरवये स्थण्डिले उच्चारस्रवणे परिष्ठापयितु कल्पते, स्थ , - अथवा प्रचला नामक निद्रा का सेवन करना नहीं कल्पे, क्यों कि इस को केवली भगवान ने कर्मबंधन का कारण कहा है । निद्रासामान्य निद्रा, प्रचला -बैठे बैठे नींद निकालना । उस सचित भूमि पर निद्रा लेते हुए अथवा प्रचला नामक निद्रा लेते हुए मुनि के हस्त आदि से सचित्त पृथ्वी का स्पर्श अवश्य होने से वह प्राणातिपात आदि दोष का भागी होता है, अतः उसे यथाविधि - शास्त्रनुसार निर्दोष स्थान पर ही रहना या विहार करना कल्पे । यदि वहाँ मुनि को उच्चार - प्रस्रवण = बडीनीत - लघुनीत की बाधा उत्पन्न होजाय નામની નિદ્રાનું સેવન કરવું ક૨ે નહીં, કેમકે તેને કેવલી ભગવાને કમ બન્ધનું કારણ કહેલું છે, નિદ્રા-સામાન્ય નિદ્રા પ્રચલા-બેઠાં બેઠાં ઊંઘ કરવી તે સચિત્ત ભૂમિ ૫૨ નિદ્રા લેતાં અથવા પ્રચલાનામક નિદ્રા લેતા મુનિના હાથ આદિથી સચિત્ત પૃથિવીના સ્પર્શી અવશ્ય થવાથી તે પ્રાણાતિપાત આદિ દેષના ભાગી થાય છે. માટે તેણે યથાવિધિ શાસ્ત્રાનુસાર નિર્દોષ સ્થાન પરજ રહેવું અથવા વિહાર કરવા પે જો ત્યાં મુનિને ઉચ્ચાર-પ્રસવ=મેટીનીત કે લઘુનીત ( ઝાડા પેશાખ ) ની ખાધા ઉત્પન્ન શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy