SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमाः (१२) २४७ कारितानुमोदितपरिहारेण शुद्धमशनादिकं भिक्षक इत्येवंशीलो भिक्षुस्तस्य प्रतिमा प्रतिज्ञाः अभिग्रहविशेषा इति यावत् प्रज्ञप्ताः परूपिताः। कतरा:-काः खलु ताः स्थविरैर्भगवद्भिादशभिक्षुपतिमाः प्रज्ञप्ताः ? । इमा वक्ष्यमाणाः खलु ताः स्थविरैर्भगवद्भिादश भिक्षुपतिमाः प्रज्ञप्ताः । तद्-भिक्षुमतिमामरूपणं यथा-॥सू०१॥ अथ द्वादशानां भिक्षुप्रतिमानां क्रमेण नामान्याह-'मासिया' इत्यादि । मूलम्-१ मासिया भिक्खुपडिमा, २ दोमासिया भिक्खुपडिमा, ३ तिमासिया भिक्खुपडिमा, ४ चउमासिया भिक्खुपडिमा, ५ पंचमासिया भिक्खुपडिमा, ६ छम्मासिया भिक्खुपडिमा, ७ सत्तमासिया भिक्खुपडिमा, ८ पढमा सत्तराइंदिया भिक्खुपडिमा, ९ दोच्चा सत्तराइंदिया भिक्षुपडिमा, १० तच्चा सत्तराइंदिया भिक्खुपडिमा, ११ अहोराइंदिया भिक्खुपडिमा, १२ एगराइया भिक्खुपडिमा ॥ सू० २ ॥ छाया-१ मासिकी भिक्षुप्रतिमा, २ द्विमासिकी भिक्षुप्रतिमा, ३ त्रिमासिकी भिक्षुपतिमा, ४ चतुर्मासिकी भिक्षुपतिमा, ५ पञ्चमासिकी भिक्षुप्रतिमा, ६ षण्मासिकी भिक्षुपतिमा, ७ सप्तमासिकी भिक्षुप्रतिमा, ८ प्रथमासप्तरात्रिंदिवा भिक्षुपतिमा, ९ द्वितीया सप्तरात्रिंदिवा भिक्षुप्रतिमा, १० तृतीयासप्तरात्रिंदिवा भिक्षुप्रतिमा, ११ अहोरात्रिंदिवा भिक्षुपतिमा, १२ एकरात्रिकी भिक्षुप्रतिमा ।। सू० २॥ ___टीका-१ मासिया'-इत्यादि । अत्रेदमुक्तं भवति-प्रथमादयः सप्तमीपर्यन्ता भिक्षुप्रतिमाः सप्तभिर्मासैभवन्ति । एकैका च एकैकमासेन सम्पन्ना भवहै किः--जो तप और संयम में व्यवस्थित होकर कृत कारित और अनुमोदितरूप से शुद्ध भिक्षाद्वारा अपना जीवननिर्वाह करता हैं वह भिक्षु कहा जाता है। उसकी प्रतिमा भिक्षुप्रतिमा है । प्रतिमा-प्रतिज्ञा अर्थात्-अभिग्रहविशेष को प्रतिमा कहते हैं ॥ सू० १॥ 'भिक्षु' शहने अर्थ थाय थाय छ -२ त५ भने सयममा व्यवस्थित यधने કત કારિત અને અનુમાદિત રૂપથી શુદ્ધ ભિક્ષા દ્વારા પિતાને જીવન નિર્વાહ કરે છે. તેને ભિક્ષુ કહેવાય છે, તેની પ્રતિમા તે ભિક્ષુપ્રતિમા છે. પ્રતિમા–પ્રતિજ્ઞા અર્થાતઅભિગ્રહવિશેષને પ્રતિમા કહે છે. ( ૧). શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy