SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ६ उपासकपतिमावर्णनम् पिण्डपातप्रतिज्ञया-आहार ग्रहणप्रतिज्ञया अनुप्रविष्टस्य गतस्य एवं वक्ष्यमाणं वदितुं-वक्तं कल्पते-'भो ! गृहपतयः ! श्रमणोपासकाय प्रतिमाप्रतिपन्नाय भिक्षां ददध्वम्=प्रयच्छत ?' इति । कश्चित्तंप्रतिमाप्रतिपन्नमुपासकम् एतादृशेन= भिक्षानिमित्तेन विहारेण-प्रवर्तनेन विहरन्तं विचरन्तं दृष्ट्वा वदेत्=पृच्छेत्-हे आयुष्मन् ! प्रशस्तायुः! त्वं को वक्तव्यः कथनीयः स्याः भवः' इति पृष्टः सन् स उत्तरति यथा-"श्रमणोपासकः प्रतिमाप्रतिपन्नोऽहमस्मी'-ति वक्तव्यं स्यात् । स च-प्रतिमाप्रतिन्न उपासकश्च एतादृशेन एतत्प्रकारेण विहारेण विहरन्= प्रवर्तमानः जघन्येन एकाहं द्वयहं व्यहं वा उत्कर्षण एकादश मासान् विहरेत् । इत्येकादश्युपासकप्रतिमा ११ ।। सू० ३० ।। अब श्रमणोपासक के भिक्षा-याचन का प्रकार कहते हैं - 'तस्स णं' इत्यादि । उस उपासक को गृहस्थ के घर में प्रविष्ट होने पर इस प्रकार बोलना कल्पे-" हे गृहपति ! प्रतिमाप्रतिपन्न श्रमणोपासक को भिक्षा दो।" इस प्रकार प्रतिमा वहन करते हुए को देख कर यदि कोई पूछे कि"हे आयुष्मन् ! तुम कौन हो ?" तब वह कहे कि-" हे देवानुपिय ! मैं प्रतिमाधारी श्रावक हूँ ।" अर्थात् यदि कोई 'स्वामिनाथ' ऐसा कह कर वन्दना करे तो कहे कि-"मैं प्रतिमाधारी श्रावक हूँ" इस प्रकार प्रतिमा वहन करता हुआ वह जघन्य एक दिन दो दिन या तीन दिन और उत्कृष्ट ग्यारह मास तक विचरता है। यह ग्यारवीं प्रतिमा ग्यारह मास की होती है ११ ॥ सू० ३० ॥ हवे श्रमपासना लिक्षा-यायनना ॥२ ४७ छ.-'तस्स णं' त्याह તે ઉપાસકને ગૃહસ્થના ઘરમાં પ્રવેશ કરતાં આ પ્રકારે બોલવું કપે-“હે ગૃહપતિ ! પ્રતિમાપ્રતિપન શ્રમણોપાસકને ભિક્ષા આપે.” એ પ્રકારે પ્રતિમાનું વહન કરતા તેને જોઈને જે કોઈ પૂછે કે–આયુશ્મન્ ! તમે કોણ છે ?” ત્યારે તે કહે કે'हे देवानुप्रिय ! ई प्रतिभाधारी श्राप छु.' अर्थात् ने स्वामीनाथ' सेम કહીને વન્દના કરે તે કહે કે-“હું પ્રતિભાધારી શ્રાવક છું.” એ પ્રકારે પ્રતિમા વહન કરતા થકા તે જઘન્ય એક દિવસ બે દિવસ કે ત્રણ દિવસ અને ઉત્કૃષ્ટ અગીયાર માસ સુધી વિચરે છે. આ અગીયારમી પ્રતિમા અગીયાર માસની થાય છે. ૧૧ (સૂ૦ ૩૦) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy