SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २२७ मुनिहर्षिणी टीका अ. ६ उपासकप्रतिमावर्णनम्न अथ सप्तमीमुपासकपतिमा प्रदर्शयति-'अहावरा सत्तमा' इत्यादि मूलम-अहावरा सत्तमा उवासगपडिमा । सव्वधम्मरुई यावि भवइ । जाव राओवरायं वा बंभयारी सचित्ताहारे से परिणाए भवइ । आरंभे से अपरिणाए भवइ । से णं एयारूवेण विहारेण विहरमाणे जहन्नेण एगाहं वा दुयाहं वा तियाहं वा जाव उकोसेण सत्तमासे विहरेजा। से तं सत्तमा उवासगपडिमा ७ ॥ सू० २४ ॥ छाया - अथाऽपरा सप्तम्युपासकप्रतिमा । सर्वधर्मरुचिश्चापि भवति । यावद् रात्र्यपराव्यं वा ब्रह्मचारी । सचित्ताहारस्तस्य परिज्ञातो भवति । आरम्भस्तस्याऽपरिज्ञातो भवति । स खल्वेतद्रूपेण विहारेण विहरन् जघन्येनैकाहं वा द्वयहं वा व्यहं वा यावदुत्कर्षेण सप्तमासान् विहरेत् । सेयं सप्तम्युपासकप्रतिमा ७ ॥ सू० २४ ॥ टीका-'अहावरा'-इत्यादि । अथ=पष्ठप्रतिमानिरूपणानन्तरम् अपरा= षष्ठप्रतिमातोऽतिरिक्ता सप्तमी उपासकपतिमा निरूप्यते, तथाहि-सर्वधर्मरुचिवापि भवति । यावत्-शीलवतादि सर्व पूर्ववत् । राज्यपरात्रं-रात्रिः-निशा, अपरात्रश्च-अपगता रात्रिरपरात्रश्चेत्यनयोः समाहारी रात्र्यपरात्रम्, अत्यन्तसंयोगे द्वितीया, तेन निरन्तरं रात्रिन्दिवमित्यर्थः, 'वा' शब्दो वाक्यालङ्कारार्थः। और उत्कृष्ट छः मास तक रहता है। यह छठी उपासकप्रतिमा छह महीने की होती है ६ ॥ सू० २३ ।।। अब सातवी उपासकप्रतिमा का वर्णन करते हैं - 'अहावरा सत्तमा' इत्यादि । अब छट्ठी प्रतिमा के बाद सातवी प्रतिमा का निरूपण करते हैं, जैसे कि-उसकी सर्वधर्म में रुचि होती है । शील, व्रत, गुण आदि सर्व पूर्ववत् जानना । राव्यपरात्र - अहोरात्र अर्थात् रात और दिन છમાસ સુધી રહે છે. આ છઠ્ઠી ઉપાસકપ્રતિમા છ મહિનાની થાય છે . (સૂ. ૨૩) डवे सातभी पासप्रतिभानुं वर्णन ४२ छ.-अहावरा सत्तमा त्याहि. છઠ્ઠી પ્રતિમા પછી હવે સાતમી પ્રતિમાનું નિરૂપણ કરે છે જેમકે – તેની સર્વ ધર્મમાં રૂચિ હોય છે. શીલ, વ્રત, ગુણ, આદિ સર્વ પૂર્વે કહો પ્રમાણે જાણવું. રાચપરાત્ર–અહોરાત્ર અર્થાત્ શતે અને દિવસે સદૈવ બ્રહ્મચારી રહે છે. તેણે અશન શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy