SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे सत्तानिगदनशीलः, अस्ति इहलोकः अयं लोकः मनुष्यभवरूपः, अस्ति परलोकःनरकादिरूपः अस्ति माता = जननी अस्ति पिता = जनको वर्तते, सन्ति अर्हन्तः-अर्हन्तो भगवन्तो विद्यन्ते, चक्रवर्तिनः = षट्खण्डपृथिवीपतयो वर्तन्ते, सन्ति बलदेवाः, वासुदेवाः सन्ति = त्रिखण्डाधिपतयो विद्यन्ते, सुकृतदुष्कृतकर्मणां-पुण्यपापकर्मणां फलवृत्तिविशेष:-सुखदुःखात्मकपरिणामविशेषः अस्तिविद्यते, मुचीर्णानि = शुभपरिणामैराचरितानि कर्माणि = कृत्यानि, सुचीर्णफलानि-शुभफलानि भवन्ति, दुश्चीर्णानि दुष्परिणामैराचरितानि प्राणातिपातादीनि कर्माणि दुश्चीर्णफलानि-नरकनिगोदाघशुभफलानि भवन्ति, कल्याणपापके पुण्यपापे सफले=सुखदुःखलक्षपरिणामसहिते, जीवाः पाणिनः प्रत्यायान्ति: परलोकादागच्छन्ति, गमनागमनं कुर्वन्तीत्यर्थः, नैरयिकाः नारका जीवाः सन्ति यावद्-यावच्छब्देन-तियङ्मनुष्याः सङ्गृह्यन्ते, देवाः सन्ति, सिद्धिः-मोक्षलक्षणा अस्ति, सः आस्तिकः (क्रियावादी) पुरुषः, एवं वादी-एवं-पूर्वोक्तं सत्ता मानने वाला होता है । फिर वह क्या-क्या बोलता है ? सो कहते है-' अस्थि इहलोगे' इत्यादि । मनुष्यादिभवरूप यह लोक है। नरक आदि परलोक है । माता, पिता, अर्हन्त, चक्रवर्ती, बलदेव, वासुदेव हैं, तथा सुकृत और दुष्कृत कर्मो का फल सुख और दुःख हैं । शुभ परिणाम से किये हुवे कर्म शुभ फल वाले होते हैं । खराब परिणाम से आचरण किये हुवे कर्म-प्राणातिपात आदि, नरक निगोद आदि से अशुभ फल देने वाले होते हैं । पुण्य और पाप, सुख और दुःखरूपी परिणाम वाले होते हैं। जीव परलोक में जाते हैं और आते भी हैं । नारक जीव हैं । यहाँ ' यावत्' शब्द से तिर्यकू और मनुष्य भी लिये जाते हैं । देव हैं । मोक्षरूपी सिद्धि है, इत्यादि बात को मानने वाला आस्तिक-क्रियावादी कहा जाता है। qणी तसे! शु शुमा छ ते ९ छे- अस्थि इहलोगे-त्या. मनुष्यामि१३५ मासो छ. न२४ मा ५२४ छ. भाता, पिता, माईत, यती, हेव, पासुદેવ છે. તથા સુકૃત અને દુષ્કૃત કર્મોના ફળ સુખ અને દુ:ખ છે. શુભ પરિણામથી કરેલાં કર્મો શુભ ફલવાળાં થાય છે. ખરાબ પરિણામથી આચરણ કરેલાં કર્મો–પ્રાણાતપાત આદિ, નરક નિગદ આદિ અશુભફલ દેવાવાળાં થાય છે. પુણ્ય અને પાપ, સુખ અને દુ:ખરૂપી પરિણામવાળાં થાય છે. જીવ પરલોકમાં જાય છે અને ત્યાંથી આવે પણ છે. નારક જીવ છે. અહીં “યાવત્ ”શબ્દથી તિર્થક અને મનુષ્ય પણ લેવામાં આવે છે. મોક્ષરૂપી સિદ્ધિ છે. ઈત્યાદિ વાતને માનવાવાળા આસ્તિક-કિયાવાદી કહેવાય છે. આ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy