SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २१० दशाश्रुतस्कन्धसूत्रे जात्यादेः, रतिम् - अनुरागं वा धृतिं धैर्य वा मतिबुद्धिं वा नो-न चैव खलु उपलभन्ते प्राप्नुवन्ति । ते नैरयिकाः तत्र नरकेषु उज्ज्वलां= सर्वत उत्कृष्टां विपुलां महतीं प्रगाढाम् अत्यन्तां कर्कशां कठिनां कटुकां=प्रतिकूलां चण्डां=क्रूरां रुद्रां= रौद्रां भयानकामिति यावत् दुखां= दुःखरूपां दुर्गाम्= दुःखेन तरणीयां तीक्ष्णां हृदयविदारकतया खरां, तीत्रां = कठोरां दुःखाधिसह्याम् = दुःखेनाधिसहनयोग्यां नरकवेदनां=नरकव्यथां प्रत्यनुभवन्तो विहरन्ति = प्रवर्तन्ते || सू० १५॥ पुनः पूर्वोक्तमेव विषयं दृष्टान्तद्वारा परिपुनष्टि से जहा ० ' इत्यादि । मूलम- से जहानामए रुक्खे सिया, पव्वयग्गे जाए मूलच्छिन्ने अग्गे गुरुए, जओ निन्नं, जओ दुग्गं, जओ विसमं, तओ पवडंति, एवामेव तहप्पगारे पुरिसजाए गब्भाओ गब्र्भ जम्माओ जम्मं माराओ मारं दुक्खाओ दुक्खं दाहिणगामिनेrse aurपविखए आगमेस्साणं दुल्लभबोहिए यावि भवइ । से तं अकिरियावाई ॥ सू० १६ ॥ छाया - तद्यथानामको वृक्षः स्यात् पर्वताग्रे जातो मूलच्छिन्नोऽग्रेगुरुको यतो निम्नं, यतो दुर्गे, यतो विषमं ततः प्रपतति, एवमेव तथाप्रकारः पुरुषजातो गर्भाद्गर्भ जन्मनो जन्म मारान्मारं दुःखाद् दुःखं दक्षिणगामिनैरयिकः कृष्णपाक्षिक आगमिष्यति काले दुर्लभवोधिश्वाऽपि भवति । सोऽसावक्रियावादी || सू० १६ ॥ टीका- ' से जहानामए' - इत्यादि । तद्यथानामकः = किञ्चिन्नामधेयो वृक्षः= तरुःस्यात्=भवेत् स पर्वताग्रे - गिरिशिखरे जातः = उत्पन्नःमूलछिन्नः= छिन्नमूलः अग्रे तनिक भी नहीं सोते हैं । वे स्मृति, प्रेम, धैर्य, बुद्धि प्राप्त नहीं करते हैं । वे नारकी नरक में उज्ज्वल, विपुल, प्रगाढ, कर्कश, कटुक, चण्ड, रौद्र, दुःखमय, तीक्ष्ण, तीव्र और दुःसह वेदना का अनुभव करते रहते हैं | सू० १५॥ અને ત્યા અશુભ જ વેદના છે. નરકના જીવાને નિદ્રા નથી આવતી તેએ જરાપણ સૂઈ શકતા નથી. તેઓ સ્મૃતિ, પ્રેમ, ધૈય કે બુદ્ધિ પ્રાપ્ત કરતા નથી. તેઓ નારકી નરउभां उन्नवस वियुस, प्रगाढ, ईश, उटुड, यएड, रौद्र, दु:अभय, तीक्ष्णु, मने दुःसह बेहनाना अनुभव पुरता रहे छे. (सू. १५) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy