SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २०९ मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् । बहिः बाह्ये चतुरस्राः चतुष्कोणाः, अधः अधो भागे क्षुरमसंस्थानसंस्थिताः-क्षुरप्रसंस्थानवन्तः, नित्यान्धकारतमसः-नित्यं सार्वकालिकम् अन्धकारतमः-अन्धकारेषु तमः अन्धकारतमः अतिशयिततमो यत्र ते तथा सर्वथाऽत्यन्तान्धकारयुक्ताः, व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिःप्रभाः-ग्रह-चन्द्र-सूर्य-नक्षत्रप्रकाशपुञ्ज रहिताः, मांस, रुधिरं = शोणितं पूयं = पकं रुधिरम् , एतेषां पटलं-समूहः एव चिक्खल्लं= प्रचुरकर्दमस्तेन लिप्तम् , अनुलेपनं लेपयुक्तं तलं यत्र ते तथा, अशुचिविस्राः= अशुचि-अपवित्रं विस्रम्-कुथितमांसादिगन्धो यत्र ते तथा अतएव परमदुरभिगन्धाः-परमः अतिशयितः दुरभिगन्धो = दुर्गन्धो यत्र ते तथा, कापोताग्निवर्णाभा: कृष्णाग्निवर्णाभाः । कर्कशस्पर्शाः वज्रमयकण्टकाकीर्णत्वात् कठिनस्पर्शाः, अत एव दुरधिसहाः दुःखेन सहनीयाः अशुभा: अविद्यमानं शुभं-कल्याणं यत्र ते तथा, नरकाः नैरयिकनिवासाः, नरकेषु-निरयेषु अशुभा पञ्चानामपीन्द्रियार्थानामशो. भनत्वात् शातरहिता वेदना व्यथा । नरकेषु नैरयिका नरकस्थजीवाः न निद्रान्ति-निद्रां न लभन्ते, न प्रचलायन्ते ईषदपि न स्वपन्ति, स्मृति स्मरणं अब नरक का वर्णन करते हैं—'ते णं नरगा' इत्यादि । वे नरकावास, मध्य में गोल हैं । बाहर चतुष्कोण वाले हैं। नीचे क्षुर (उस्तरा) के समान तीक्ष्ण हैं । सर्वथा अन्धकारयुक्त हैं। जहा ग्रह चन्द्र सूर्य नक्षत्रों का प्रकाश नहीं होता है । वे नरकावास बसा मांस रुधिर और पीव - विकत रुधिर के कीचड से युक्त हैं. अपवित्र हैं, कुथित - सडे हुए मांस आदि की गंध वाले होने से जहाँ अतिशय दुर्गन्ध है और धम्यमान -- लोहे की काली अग्नि की ज्वाला के समान वर्ण वाले हैं । वज्र के कांटे युक्त होने से जिन का स्पर्श कठोर है इस लिए वे दुस्सह्य हैं अशुभ हैं और वहाँ अशुभ ही वेदना है। नरक के जीवों को निद्रा नहीं आती है--वे वे न२४d १ ४२ छ-'ते णं नरगा' त्या. તે નરકવાસ મધ્યમાં ગેળ છે. બહાર ચતુષ્કોણ વાળો છે. નીચે ક્ષુર (અસ્તરા) ના જેવા તીક્ષ્ણ ધારવાળા છે બિલકુલ અંધકારયુકત છે. જ્યાં ગ્રહ, ચન્દ્ર, સૂર્ય, નક્ષત્રને પ્રકાશ નથી. તે નરકવાસ વસા માંસ રૂધિર અને પીવ (પરૂ)=વિકૃત રૂધિરના કીચડથી યુકત છે. અપવિત્ર છે, કથિત=સડેલાં માંસ આદિથી ગંધવાળા હોવાથી જ્યાં અતિશય દુર્ગધ છે અને ધમ્યમાન લોઢાની કાળી અગ્નિની જવાલાના જેવા વર્ણવાળા છે વજીના કાંટાવાળા હોવાથી જેનો સ્પર્શ કરે છે તેથી તે દુ:સહ્ય છે, અશુભ છે, શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy