SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २०३ मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् तथाविधे तादृशे इति यावत् पुरुषजाते-पुरुषजातीये संवसति-सम्=समीपे वसति-तिष्ठति सति दुर्मनस: इतरे जनाः मातापित्रादयो विषण्णहृदया भवन्ति । तथा प्रकारे तादृशे पुरुषजाते विप्रवसति-प्रवासं गते पृथग्भूते सति ते सुमनसः प्रसन्नचित्ता भवन्ति ॥ सू० १२ ॥ पुनः पूर्वोक्तमेव विषयं वर्णयति-तहप्षगारे' इत्यादि मूलम्-तहप्पगारे पुरिसजाए दंडपासी दंडगुरुए, दंडपुरक्खडे अहिए अस्सि लोयंसि, अहिए परंसि लोयंसि। ते दुक्खेंति सोयंति, एवं झुरंति तिप्पंति पिटुंति परितप्पंति । ते दुक्खण सोयण-झुरण-तिप्पण-पिट्टण-परितप्पण वह-बंध-परिकलेसाओ अप्पडिविरया भवंति ॥ सू० १३ ॥ छाया-तथाप्रकारः पुरुषजातः दण्डपार्थी दण्डगुरुकः, दण्डपुरस्कृतः अहितोऽस्मिन् लोकेऽहितः परस्मिन् लोके । ते दुःखयन्ति, शोचयन्ति, एवं झुरयन्ति, तेपयन्ति, पिट्टयन्ति, परितापयन्ति, ते दुःखन-शोचन-झुरण-तेपन पिट्टन-परितापन-वध बन्ध-परिक्लेशादप्रतिचिरता भवन्ति ॥ सू० १३ ॥ ___टीका-'तहप्पगारे' इत्यादि । तथाप्रकार:=तथाविधः पुरुषजातः-पुरुषजातीयो दण्डपार्थी-दण्डयुक्तं पाचै कक्षाधः शरीरस्य वाम-दक्षिणभागरूपं दण्डपाच तदस्यास्तीति दण्डपा:-जननीजनकादिताडनाथ कक्षाधस्तले दण्ड इन से शरीर का छेदन भेदन करता है। इस तरह नाना प्रकार के दंड देकर माता पिता आदि को बडा कष्ट उप्तन्न करता है जिस से ऐसे मनुष्य के समीप रहने पर माता पिता आदि दुःखी होते हैं । ऐसे मनुष्य जब बाहर जाते हैं तब माता पिता आदि प्रसन्न रहते हैं । सू० १२॥ फिर उसी विषय का वर्णन करते हैं-'तहप्पगारे' इत्यादि । पूर्व प्रकार का नास्तिकवादी पुरुष दंडपासी - माता पिता को ઠીકરાં, એનાથી શરીરને છેદન ભેદન કરે છે, આવી રીતે ઘણા પ્રકારના દંડ આપીને માતા પિતા આદિને બહુ કષ્ટ ઉત્પન્ન કરે છે, જેથી તેવા મનુષ્યની સમીપ રહેવાથી માતા પિતા આદિ દુઃખી થાય છે. એવા મનુષ્ય જ્યારે બહાર જાય છે ત્યારે માતા પિતા આદિ બધાં ખુશી રહે છે. (સૂ ૧૨) qी ते विषयतुं वर्णन ४२ छ–'तहप्पगारे' त्याft. ઉપર કહ્યા તે પ્રકારના નાસ્તિકવાદી પુરુષ હૃપાણી માતા પિતાને મારવા શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy