SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे जावजीवाए । जेयावण्णे तहप्पगारा सावज्जा अबोहिया कम्माकज्जन्ति परप्पाणपरियावणकडा कजति ततोवि य अप्पडिविरओ जावजीवाए ॥ सू० ७॥ छाया-असमीक्षितकारी, सर्वेभ्योऽश्व-हस्ति-गो-महिष-गवेलक-दासदासी-कर्मकर-पौरुषेभ्योऽप्रतिविरतो यावज्जीवम् । सर्वस्मात् क्रय-विक्रय-मापार्द्ध-माषरूपकसंव्यवहारादप्रतिवरितो यावज्जीवम् । सर्वेभ्यो हिरण्य-सुवर्णधनधान्य-मणि-मौक्तिक-शङ्ख-शिलाप्रपालेभ्योऽप्रतिविरतो यावज्जीवम् । सर्वाभ्यां कूटतुला-कूटमानाभ्यामप्रतिविरतो यावज्जीवम् । सर्वाभ्यामारम्भ-समारम्भाभ्यामप्रतिविरतो यावज्जीवम् । सर्वाभ्यां पचन-पाचनाभ्यामप्रतिविरतो यावजीवम् । सर्वाभ्यां करण-कारणाभ्यामप्रतिविरतो यावजीवम् । सर्वाभ्यां कुट्टनपिट्टनाभ्यां, तर्जन-ताडनाभ्यां, वध-बन्ध-परिक्लेशेभ्यश्चापतिविरतो यादज्जीवम् । यानि चान्यानि तथाप्रकाराणि सावद्यानि अबोधिकानि कर्माणि क्रियन्ते, परप्राणपरितापनकराणि च क्रियन्ते, ततोऽप्यप्रतिविरतो यावज्जीवम् ॥सू० ७॥ टीका-'असमिक्खियकारी' - इत्यादि । असमीक्षितकारी भाविनमनथे सा. वद्यकर्माशुभपरिणामाद्यात्मकमविचाये कार्यकारी सर्वेभ्यः-अश्वेत्यादि-अश्व-हस्ति-- गो--महिषा:-सिद्धाः, गवेलकः-मेषः, दासः किङ्करः परिचारक इति यावत् , दासी-किङ्करी (सेविका) कर्मकरः कार्यकारकः, पोरुषम्=पदातिसमूहः, एतेभ्यो यावज्जीवमप्रतिविरतः अनिवृत्तो भवति । सर्वस्मात् क्रयविक्रयेत्यादिपुनः उक्त विषय की विवेचना करते हैं-'असमिक्खियकारी' इत्यादि । वह नास्तिकवादी असमीक्षितकारी-'मैं सावध कर्म करता हूँ उस से अशुभ परिणाम होता है और अशुभ परिणाम से बंधे हुवे कर्मों का भविष्य में कैसा कडवा फल भोगना पडेगा' इस बात को नहीं विचार कर कार्य करने वाला वह घोडा, हाथी, गाय, महिष, मेष, आदि, और दास दासी पदातिका समुदाय, इन सब से निवृत्त नहीं शीने त विषयनी विवेयना ४२ छ–'असमिक्खियकारी' त्याlt. ते नास्तिवाही, 'असमीक्षितकारी साप में ४३ छु. तेनाथी मशुल પરિણામ થાય છે અને અશુભ પરિણામથી બંધાએલાં કર્મોનું ભવિષ્યમાં કેવું કડવું ફળ જોગવવું પડશે” એ વાતને વિચાર ન કરતાં કાર્ય કરવાવાળો તે, ઘોડા, હાથી, ગાય, ભેંસ, બકરાં આદિ તથા દાસ દાસી પદાતિના સમુદાય એ બધાંથી નિવૃત્ત થતું નથી. શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy