SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे तस्मात मानात, सर्वस्याः (८) मायाया:-माया-शठता परवञ्चनमित्यर्थः, तस्याः, सर्वस्मात् (९) लोभात-लोभनं लोभः गृध्नुता (लोलुपता) तस्मात्, (१०) प्रेम्णः गृहदारादिस्नेहात्, (११) द्वेषात्-द्वेषणं द्वेषोऽप्रीतिरूपजीवपरिणामस्तस्मात्, (१२) कलहात् वाचिकभण्डनात् वाग्युद्वादितियावत्, (१३) अभ्याख्यानात असदोषारोपणात, (१४) पैशुन्यं-(१५) परपरिवादाभ्याम् पैशुन्यं कर्णान्तिकादौ परोक्षे विद्यमानस्याविद्यमानस्य वा दोषोद्घाटनम्, परपरिवादः प्रभूतजनसमक्षं परदोषप्रकाशनम्, ताभ्याम्, (१६) अरतिरति-(१७) मायामृषातः-मिथ्यात्वमोहनीयोदयाद्धर्मेऽनभिरुचिररतिस्तत्सहिता रतिः मोहनी “ अहङ्कारग्रहो यावद, हृदयव्योन्नि विद्यते । तावत्सुखसमाधीनां, नैव लेशोऽपि वर्तते ॥ १॥” इति । हृदयरूपी आकाश में जब तक अहङ्काररूपी ग्रह रहता है तब तक आत्मा की सुख और समाधिका लेश भी नहीं होता ॥ १ ॥ उस मान से.(८) माया-दूसरों की ठगनेरूप कपट । (९) लोभ - लोलुपता । (१०) प्रेम-गृह दारा आदि का स्नेह । (११) द्वेष-अप्रीतिरूप जीवपरिणाम । (१२) कलह-वचनयुद्ध । (१३) अभ्याख्यान-असद् दोष का आरोप । (१४) पैशुन्य-चुगली करना । (१५) परपरिवाद-अनेक मनुष्यों के पास दूसरों के दोषों का उद्घाटन करना । (१६) अरतिरतिमिथ्यात्वमोहनीय के उदय से धर्म में रुचि न रहना उसको अरति कहते हैं, मोहनीय के उदय से विषयों में प्रेम उस को रति कहते हैं, अरति के साथ रति को अरतिरति कहते हैं। (१७) मायामृषा "अहङ्कारग्रहो यावद् हृदयव्योम्नि विद्यते । तावत्सुखसमाधीनां, नैव लेशोऽपि वर्तते ॥ १ ॥" ति । હૃદયરૂપી આકાશમાં જ્યાં સુધી અહંકારરૂપી ગ્રહ રહે છે ત્યાં સુધી આત્માને सुम अने समाधिना मशभात्र ५ प्राप्त थतनथी (१) ते भानथी (८) माया भीगने ४११६३५ ४५८ (6) लोभ-वायुपता, (१०) प्रेम-२६२ माहिना स्ने (११) द्वेष-मप्रीति३५ ७१५२म. (१२) कलह-क्यनयुद्ध (१3) अभ्याख्यान-2AHE होपनी मा२।५ (१४) पैशुन्य=या ४२वी (१५) परपरिवाद=मने भनुष्योनी पाये मीना होपतुं धाटन २j (१६) अरतिरति-मिथ्यात्वभानीयना यथी यमा રૂચી ન રહે તેને અરતિ કહે છે, મેહનીયના ઉદયથી વિષમાં પ્રેમ તે રતિ કહેपाय छे. २०२तिनी साथे तिने १२तिरति हे छे. (१७) मायामृषा-४५टने माया શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy