SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ श्री दशाश्रुतस्कन्धसूत्रे 3 इह नास्तिकवादे निजमतिं स्थिरीकृत्य ते पूर्वप्रतिपादित स्वसिद्धान्ते मग्नास्तिष्ठन्ति त एव पूर्णकदाग्रहिणो निगद्यन्ते । ॥ ०२ ॥ मिथ्यादृष्टिः कथमास्रवपञ्च के प्रवर्तते ? इति वर्णयति - ' से भवइ' इत्यादि । - से भवइ महिच्छे, महारंभे महापरिग्गहे, अहम्मिए, अहम्माणुए, अहम्मसेवी, अहम्मिट्ठे, अहम्मक्खाई, अहम्मरागी, अहम्मपलोई, अहम्मजीवी, अहम्मपलज्जणे, अहम्मसील समुदायारे अहम्मेणं चेव वित्तिं कप्पेमाणे विहरइ ॥ सू० ३ ॥ मूलम् १७६ छाया - स भवति महेच्छ:, महारम्भः, महापरिग्रहः, अधार्मिकः, अधमनुगः, अधर्म सेवी, अधर्मिष्ठः अधर्माख्यायी, अधर्मरागी, अधर्मप्रलोकी, अधर्मजीवी, अधर्मपरञ्जनः, अधर्मशीलसमुदाचारोऽधर्मेण चैव वृत्तिं कल्पयन् विहरति ॥ सू०३ | टीका - ' से भवइ' - इत्यादि । सः = पूर्वोक्तलक्षणो नास्तिकः, महेच्छ:महती=राज्यविभव परिवारादिका सर्वातिशायिनी इच्छा = अन्तःकरणप्रवृत्तिर्यस्य स महेच्छः = विशाललालसः । महारम्भः = महान् = इच्छापरिमाणेनाऽकृतमर्यादया बृहत् आरम्भः=पञ्चेन्द्रियाद्युपमर्दनलक्षणो यस्य स महारम्भः । महापरिग्रहः = परिमाणातिरेकेण धनधान्यद्विपदचतुष्पद वास्तुक्षेत्रादिपरिग्रहवान्, निवृत्तिभावरहित इ इस नास्तिकवाद में अपनी बुद्धि को स्थिर रखकर पूर्वोक्त अपने सिद्धान्त में मग्न रहते हैं । वे ही पूर्ण कदाग्रहो कहे जाते है ||०२|| मिथ्यादृष्टि पाँच आस्रव में कैसे प्रवृत्ति करते हैं ? उसका वर्णन करते हैं - ' से भवई' इत्यादि । पूर्व में जिसका वर्णन किया गया है ऐसा नास्तिक महेच्छ:राज्य विभव परिवार आदि की बडी इच्छा वाला होता है । महारम्भःइच्छापरिमाण की मर्यादारहित पञ्चन्द्रिय आदि जीवों का उपमर्दन करने वाला महारम्भी । महापरिग्रहः- धन धान्य द्विपद चतुष्पद वास्तु આ નાસ્તિકવાદમાં પોતાની બુદ્ધિને સ્થિર રાખીને પૂર્વાંકત પોતાના સિદ્ધાન્તમાં भग्न रहे छे. खोन पूर्ण उहा यही उहेवाय छे. (सू. २) મિથ્યાદષ્ટિ પાંચ અસવમાં કેવી રીતે પ્રવૃત્તિ કરે છે ? તેનું વર્ણન કરે છે'से भवइ' इत्याहि. पूर्वमा मेनुं वर्णन श्वामां आव्यु छे सेवा नास्ति महेच्छः- राज्य विलव परिवार माहिनुं धीरछा वाणा होय छे महारम्भः - इच्छापरिभाणुनी भर्याहारडित यथेन्द्रिय याहि भवानां उपभर्हन उरवावाजा महारली महापरिग्रहः- धन ધાન્ય શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy