SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ६ उपासकप्रतिमाःः १६५ श्रमणान्नुपासीनेा गवां पयोऽर्थमुपासनामिव श्रमणानां गुणार्थमुपासनां कुरुते । भावोपासक एव श्रमणोपासकः श्रावकञ्च व्यवहियते, तत्र शृणोति श्रावयति वा धर्मं यः स श्रावकः इती व्युत्पत्तिबलेन तयोः समानार्थकता बोध्या । अत्राऽयं प्रश्नः - श्रोता वा श्रावयिता श्रावकश्चेत्तर्हि गणधरप्रभृतयोऽपि श्रावकाः स्युस्तेषामपि भगवन्मुखाच्छ्रवण कर्तृत्वात् शिष्याणां श्रावयितृत्वाच्च, अथवा श्रवणश्रावणकर्तृत्वेन सर्वेऽपि श्रावकाः सम्भवेयुरिति चेद् श्रावकशब्दस्य योगरूढत्वस्य गोपङ्कजादिशब्दवदङ्गीकाराभोक्तानां श्रावकत्वापत्तिरपितु गृहस्थानामेव शास्त्रसम्मता श्रावकशब्दव्यवहार्यतेति । अत्रायं प्रश्न उपतिष्ठति - श्रावकोपासकयोः किमन्तरम् ? इति चेद, उच्यते - श्रावकशब्दोऽवतिसम्यग्दृष्टि - देशव्रत्युभयार्थकः, उपासकशब्दो देशविरतिधारकार्थक एव सूत्रेषु प्रयुक्तः, यथा - उपासकदशाङ्गसुत्रस्याऽऽनन्दादिगृहस्था [४] भावोपासकः - जो सम्यग्दृष्टि और शुभ परिणामों से ज्ञान दर्शन और चारित्रधारी श्रमणको उपासना करता है उसे भावोपासक कहते हैं । श्रमण की उपासना केवल गुणों के लिये ही की जाती है, जिस प्रकार गाय की उपासना दूध के लिये । भावोपासक को ही श्रमणोपासक और श्रावक भी कहते हैं । जो धर्म को सुनता है और सुनाता है उस को ' श्रावक' कहते हैं । 6 धर्म शृणोति वा श्रावयतीति श्रावकः ' इस व्युप्तत्ति से पूर्वोक्त दोनोंका समान अर्थ होता है । यहाँ पर यह प्रश्न उपस्थित होता है कि- सुनने वाला अथवा सुनाने वाला श्रावक कहा जाता है तब गणधर आदि भी श्रावक (४) भावोपासक - ने सभ्यगदृष्टि भने शुल परिणामोथी ज्ञान दर्शन भने ચારિત્રધારી શ્રમણની ઉપાસના કરે છે તેમને ભાવેાપાસક કહે છે. શ્રમણની ઉપાસના કેવળ ગુણાને માટેજ કરવામાં આવે છે. જે પ્રકારે ગાયની ઉપાસના દૂધને માટે થાય છે તેમ ભાવાપાસકનેજ શ્રમણાપાસક તથા શ્રાવક પણ કહે છે. જે ધર્માંને સાંભળે છે તથા સંભળાવે છે તેને શ્રાવક કહે છે. 'धर्म शृणोति वा श्रावयतीति श्रावकः' मे व्युत्पत्तिथी यूर्वोस्त मे उने। સમાન અર્થ થાય છે. અહીં આવા પ્રન ઉપસ્થિત થાય છે કે—સાંભળવાવાળા અથવા સંભળાવવાવાળા શ્રાવક કહેવાય છે ત્યારે ગણધર આદિ પણ શ્રાવક કહેવાશે, કેમકે તે પણ ભગવા શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy