SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् मोहनीयक्षये सकलकर्मक्षयो भवतीति १५७ ति - ' जहा , इत्यादि । मूलम् - जहा मत्थए सूएई, हंताए हम्मइ तले । एवं कम्माणि हम्मंति, मोहणिज्जे खयं गए ॥११॥ छाया - यथा मस्तके सूच्यां, हतायां हन्यते तलः । एवं कर्माणि हन्यन्ते, मोहनीये क्षयं गते ॥ ११ ॥ टीका – 'हे' - त्यादि । यथा येन प्रकारेण मस्तके = शिरसि सूच्यां हतायां सत्यां तलः = तालतरुः हन्यते = विनश्यति । एवम् =अनेन प्रकारेण मोहनीये क्षयं गते सति कर्माणि = अवशिष्टानि सर्वाणि ज्ञानावरणीय - दर्शनावरणीयाऽन्तरायरूपाणि हन्यन्ते विनश्यन्ति । अत्र कर्मण: कर्तृत्वेन विवक्षा 'भिद्यते काष्ठ' मित्यादिवत् ॥ ११ ॥ किञ्च - 'सेणावमि' इत्यादि । मूलम् - सेणावइंमि निहए, जहा सेणा पणस्स | एवं कम्माणि णस्संति, मोहणिजे खयं गए ॥१२॥ मोहनीय के क्षय होने पर सब कर्मों का क्षय होता है उसका दृष्टान्त के साथ विवरण करते हैं- 'जहा ' इत्यादि । जिस प्रकार ताल वृक्ष के ऊपर सूई का घाव करने- चुभाने पर वह तालवृक्ष सम्पूर्ण नष्ट हो जाता है, उसी प्रकार मोहनीय क के नाश होने पर अवशिष्ट ज्ञानावरणीय-दर्शनावरणीय - अन्तरायस्वरूप तीन घातिकर्म भी नष्ट हो जाते हैं । यहाँ “कर्माणि हन्यन्ते" इस वाक्य में कर्म को ही कर्त्ता माना है जैसे “ तण्डुलाः पच्यन्ते " चावल स्वयं पकते हैं, इसी तरह यहाँ भी समझना चाहिये || सू० ११॥ મેહનીયના ક્ષય થઈ જતાં સકલ કર્માંના ક્ષય થાય છે તેનું દૃષ્ટાંતની साथै विवरण पुरे छे- 'जहा' इत्याहि. જે પ્રકારે તાલવૃક્ષના ઉપર સાયને ઘા કરવાથી-સાય ખેાસવાથી તે તાલવૃક્ષ સમ્પૂર્ણ નષ્ટ થાય છે, તેવી રીતે મેહનીય કર્મીના નાશ થવાથીજ અશિષ્ટ જ્ઞાનાવરણીય-દર્શનાવરણીય-અન્તરાયસ્વરૂપ ત્રણ ઘાતી કર્મો પણ નષ્ટ થઈ જાય છે. सही 'कर्माणि हन्यन्ते' मे वाऽयमां ने मान्यो छे म 'तण्डुलाः पच्यन्ते' यावदस स्वयं पाडे छे, तेवी रीते महीं पाएग समछ सेवु लेडयो (११) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy