SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् १३५ नियमनलक्षणा च, तत्र प्रथमा-कायोत्सर्गादिना परीषहसहनपूर्वककायनिश्चलताकरणरूपा, २ द्वितीया-गुरुमापृच्छय शरीरसंस्तारकप्रतिलेखनपमार्जनादिसमयोचितक्रियासमूहसम्पादनपूर्वकं शयनाऽऽसनादि विधेयम्, ततो गुरुनिदेशेन शयनाऽऽसननिक्षेपादानादिषु स्वतन्त्रचेष्टात्यागेन नियतकायचेष्टारूपा, उक्तश्च " उपसर्गप्रसङ्गेऽपि, कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य, कायगुप्तिर्निगद्यते ॥ १ ॥ शयनाऽऽसननिक्षेपाऽऽदानसंक्रमणेषु च । स्थानेषु चेष्टानियमः, कायगुप्तिस्तु साऽपरा" ॥२॥ इति, सार नियमित चेष्टा में प्रवृत्ति करनेरूप, उनमें पहली-परीषहसहनपूर्वक कायोत्सर्गादिसे शरीर को निश्चल करना, (२) दूसरी-गुरु की आज्ञा को प्राप्तकर शरीर और संस्तारक का प्रतिलेखना और प्रमाजना आदि समयोचित क्रियाओं को करते हुए शयन और आसन आदि करना। तात्पर्य यह है कि अपनी स्वतंत्र चेष्टा का त्याग कर के गुरु की आज्ञा से सोना बैठना लेना देना आदि सब क्रियाएँ करें । "उपसर्गप्रसङ्गेऽपि, कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य, कायगुप्तिर्निंगद्यते ॥ १ ॥ शयनाऽऽसननिक्षेपाऽऽदानसंक्रमणेषु च ।। स्थानेषु चेष्टानियमः, कायगुप्तिस्तु साऽपरा ॥ २ ॥ कायोत्सर्ग में रहते हुए मुनि उपसर्ग आने पर शरीर को स्थिर भाव से (अचल) रखे यह पहली कायगुप्ति है ॥ १॥ शयनाપરીષહ સહનપૂર્વક કાર્યોત્સર્ગાદિથી શરીરને નિચલ કરવું (૨) બીજી–ગુરુની આજ્ઞા પ્રાપ્ત કરીને શરીર તથા સંસ્મારકની પ્રતિલેખના અને પ્રમાજના આદિ સમયેચિત ક્રિયાઓ કરતાં શયન તથા આસન આદિ કરવું. તાત્પર્ય એ છે કે–પિતાની સ્વતંત્ર ચેષ્ટાને ત્યાગ કરીને ગુરુની આજ્ઞાથી સુવું બેસવું લેવું દેવું આદિ સઘળી ક્રિયાઓ કરવી. “उपसर्गप्रसंगेऽपि कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य, कायगुप्तिर्निगद्यते ॥ १ ॥ शयनाऽऽसननिक्षेपाऽऽदानसंक्रमणेषु च । स्थानेषु चेष्टानियमः, कायमुप्तिस्तु साऽपरा" ॥ २ ॥ કાયેત્સર્ગમાં રહેતાં મુનિ ઉપસર્ગ આવતાં શરીરને સ્થિર ભાવથી અચલ રાખે, આ પહેલી કાયગુપ્તિ છે (૧) શયનાસન આદિ રાખતી વખતે, ગ્રહણ કરવા વખતે, શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy