SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १३४ दशाश्रुतस्कन्धसूत्रे गलक्षणा प्रथमा, २ शास्त्रानुगामिनी परलोकसाधिनी धर्मध्यानानुबन्धिनी मध्यस्थतापरिणामरूपा द्वितीया, ३ कुशलाऽकुशलमनोवृत्तिनिरोधेन चिराभ्यस्तयोगसम्पादिताऽवस्थाविशेषजन्याऽऽत्मस्वरूपरमणता तृतीया । तदुक्तं “विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता" ॥१॥ इति, १० वाग्गुप्तानां=निरूदवाक्प्रमराणां वचनगुप्तिमतामित्यर्थः, ११ कायगुप्तानां-शरीरस्य गमनाऽऽगमन-प्रचलन-स्पन्दनादिक्रियाणां गोपनं कायगुप्तिस्तद्वताम्, सा च गुप्तिद्विधा, यथा-१ चेष्टानिवृत्तिरूपा, २ यथाऽऽगमं चेष्टामनोगुप्ति । (२) शास्त्र का अनुसरण करने वाली और परलोक का साधन करने वाली मध्यस्थता के परिणामस्वरूप दूसरी मनोगुप्ति। (३) कुशल और अकुशल मन के निरोध से चिरकाल मनोयोग के अभ्यास से प्राप्त की हुई अवस्थाविशेष से उत्पन्न होने वाले आत्मस्वरूप में रमणरूप तिसरी मनोगुप्ति । कहा है: " विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् । __आत्मारामं मनस्तज्जैर्मनोगुप्तिरुदाहृता" ॥ १ ॥ इति, “ कल्पना से सदा मुक्त समताशाली सर्वदा । आत्मा में ही मन रहे मनगुप्ति है तदा" ॥ १ ॥ (१०) वागूगुप्तानाम्-वचनगुप्ति वाले। (११) कायगुप्तानाम्कायोत्सर्ग आदि से शारीरिक क्रियाओं के गोपन करने वाले, इस गुप्ति के दो भेद हैं-(१) चेष्टानिवृत्तिरूप और (२) आगम के अनु(૨) શાસ્ત્રના અનુસરણ કરવાવાળી અને પરલોકનું સાધન કરવાવાળી મધ્યસ્થતાના પરિણામસ્વરૂપ બીજી મનગુપ્તિ. (૩) કુશલ અને અકુશલ મનના નિરધથી ચિરકાલ મનોયોગના અભ્યાસથી પ્રાપ્ત કરેલી અવસ્થાવિશેષથી ઉત્પન્નથવાવાળા આત્મસ્વરૂપમાં રમણરૂપ ત્રીજી અને ગુપ્તિ કહ્યું છે કે – " विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तज्ज्ञै,-मनोगुप्तिरुदाहृता ॥ १ ॥" ति. '४६५नाथ सहाभुत समताशासी सहा । આત્મામાંહે મન રહે અનેગુપ્તિ છે તદા ” (१०) वाग्रगुप्तानाम्-वयनगुप्ता (११) कायगुप्तानाम्-ध्यान- આદિથી શારિરિક ક્રિયાઓનું ગોપન કરવાવાળા. આ ગુપ્તિના બે ભેદ છે –(૧) ચેષ્ટાનિવૃત્તિરૂપ અને (૨) આગમ પ્રમાણે નિયમિત ચેષ્ટામાં પ્રવૃત્તિ કરવારૂપ. તેમાં પહેલી શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy