SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ११६ दशाश्रुतस्कन्धसूत्रे ३ परीतं-परि-समन्ताद् इत-न्यूनतां प्राप्तम् अल्पमुपकरणजातमित्यर्थः ज्ञात्वा-विदित्वा प्रत्युद्धर्ता-पुनरानीय पूरियिता भवति । यद्वा-परीतम् अल्पोपधिकमन्तदेशादागतं प्राघूर्णकम् , अन्यगणगतं वा साधर्मिकं सीदन्तं दष्ट्वा प्रत्युद्धर्ता-तत्पूरणेन तदुपकर्ता भवति । ४ यथाविधि शास्त्रोक्तविधिना संविभक्ता-संविभागकर्ता भवति। बालग्लानादीनां तथायोग्यवस्तुमदाता भवतीत्यर्थः। सेयहुपकरणोत्पादनता॥म्०१५॥ सम्मति सहायकताविनयमाह-'से किं तं साहिल्लया' इत्यादि । मूलम्-से कि तं साहिल्लया ? साहिल्लया चउविहा पण्णत्ता, तं जहा-१ अणुलोम-वाकसहितयावि भवइ, २ अणुलोम कायकिरियता, ३ पडिरूपकायसंफासणया, ४ सव्वत्थेसु अपडिलो मया । से तं साहिल्लया ॥ सू० १६ ॥ छाया-अथ के यं सहायकता ? सहायकता चतुर्विधा प्रज्ञप्ता, तद्यथा १ अनुलोमवाक्सहितताऽपि भवति, २ अनुलोमकायक्रियता, ३ प्रतिरूपकायसंस्पर्शनता, सर्वार्थोष्वप्रतिलोमता। सेयं सहायकता ॥ मू० १६ ॥ टीका-'से किं तं'-इत्यादि। अथ प्रस्तुता इयम् एषा सहायकता का ? किं स्वरूपा ? किंभेदा ? च, तत्राऽऽह-सहायकता चतुर्विधा प्रज्ञप्ता, तद्यथा ३ परीतं ज्ञात्वा प्रत्युद्धर्ता भवति-परीत - उपकरणों की न्यूनता जानकर फिर याचना करके उनकी पूर्ति करना । अथवा परीतं-अल्प उपधिवाले दूसरे देश से आये हुए मुनि के, अथवा दूसरे गण के समानसामाचारी वाले मुनिके उपकरण आदि की पूर्ति करना । ४ यथाविधि संविभक्ता भवति - शास्त्रोक्त विधि से संविभाग करने वाला होना, अर्थात् बाल ग्लान आदि को यथायोग्य वस्तु देना। इसी को उपकरणोप्सादनता कहते हैं ।। सू० १५ ॥ ३ परीतं ज्ञात्वा प्रत्युद्धर्ता भवति परीत-3५४२ नी न्यूनत! oneीने पछी યાચના કરીને તેની પૂર્તિ કરવી. અથવા પરતં-અપ ઉપાધિવાળા બીજા દેશથી આવેલા મુનિને અથવા બીજા ગણના સમાન સામાચારી વાળા મુનિને ઉપકરણ આદિની પૂર્તિ કરવી. ४ यथाविधि संविभक्ता भवति शास्त्रोत विधियी सविमा ४२वावा॥ थj અર્થાત્ બાળક ગ્લાન આદિને યથાયોગ્ય વસ્તુ આપવી. આને ઉપકરણોત્પાદનતા ४ छे. (सू० १५) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy