SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ४ गणिसंपत्सु विनयप्रतिपत्तिवर्णनम् १११ प्ररूपितः, तद्यथा-१ क्रुद्वस्य-विनीतस्यापि शिष्यस्य किञ्चिनिमित्तमासाद्योदीर्णक्रोधस्य क्रोधं-कोप विनयिता=मृदुवचनादिभिः, क्रोधपरित्यागरूपाचारशिक्षणेन वा निवारयिता भवति । २ दुष्टस्य-विषयकषायपिरणामदूषितस्य, जात्यादिमदमत्तस्य वा दोषं दुष्परिणामरूपं दुर्गुणं निग्रहीता-तज्जनितनरकनिगोदादिदुर्गतिविपाकप्रदर्शनेनावरोधा भवति । ३ काइक्षितस्य-परपाषण्डाडम्बरादिदर्शनेन, परस्य वस्त्रपात्राशनाध्ययनविहारादिदर्शनेन वा सञ्जाताभिलाषस्य दोषनिर्घातन विनय है । उसके कितने भेद हैं ? चार भेद हैं। जैसे(१) क्रुद्धस्य क्रोधं विनेता भवति (२) दुष्टस्य दोषं निग्रहीता भवति । (३) काक्षितस्य काङ्क्षां छेत्ता भवति,(४) आत्मप्रणिहितश्चापि भवति । १ क्रुद्धस्य क्रोधं विनेता भवति-शिष्य विनयशील होने पर भी किसी निमित्त से क्रोधी हो जाने पर भी उसके क्रोध की मृदुवचन आदि से शांति करना अर्थात् क्रोध का परित्याग जिससे हो ऐसा आचार सिखाने वाला होना । २ दुष्टस्य दोष निग्रहीता भवति-दुष्ट का अर्थ होता है विषयकषाय-परिणाम से दूषित अथवा जाति आदि मद से उन्मत्त, उसके दगुणों का निग्रह-दर करने वाला होना, अर्थात् दुष्परिणामरूप दोष से होने वाले नरक निगोद आदि दुर्गति के विपाक दिखाकर दोष को रोकने वाला होना । ३ कारक्षितस्य काक्षां छेत्ता भवति - परपाखण्ड के आडम्बर छ. तेना डेटा मे छ ? या२ मे छ :- - (१) क्रुद्धस्य क्रोधं विनेता भवति (२) दुष्टस्य दोष निग्रहीता भवति (३) काङक्षितस्य काक्षां छेत्ता भवति (४) आत्मप्रणिहितश्चापि भवति. क्रुद्धस्य क्रोधं विनेता भवति शिष्य विनयशीद पा छत पy / નિમિત્તથી કેાધ થઈ જવા વખતે પણ તેના ક્રોધની મૃદુ વચન આદિથી શાંતિ કરવી; અર્થાત્ ક્રોધને પરિત્યાગ જેનાથી થાય એવો આચાર શિખવવાવાળા થવું. (२) दुष्टस्य दोष निग्रहीता भवति हुटने। अर्थ थाय छे विषय-पाय પરિણામથી દૂષિત, અથવા જાતિ આદિના મદથી ઉન્મત્ત, તેના દુર્ગાને નિગ્રહ-દૂર કરવાવાળા થવું અર્થાતુ દુષ્પરિણામરૂપ દેષથી થવાવાળી નરક નિગદ આદિ દુર્ગતિના વિપાક બતાવી દેષને રોકવાવાળા થવું. (३) कांक्षितस्य कांक्षां छेत्ता भवति परायाना पानी माम२ धने, શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy