SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे yarssनुगामिकस्तस्य भावस्तया = अनुगमनेन - अनुयायितया अभ्युत्थाता=आराधो भवति । स्वयं च स्वहिताद्यर्थमेषणीयग्रहणानेषणी परित्यागादिना सम्यक्त्व चारित्रलक्षणधर्मस्य यथाभिवृद्धिर्भवेत्तथा समुद्युक्तों भवतीति चतुर्थः । सः = पूर्वोक्तोऽयं विक्षेपणाविनयः ।। ० १२ ॥ साम्प्रतं दोषनिर्घातन विनयमाह - ' से किं तं दोस० ' इत्यादि । मूलम् -- से किं तं दोसनिग्धायणविणए ? दोसनिग्धायणविre चउव्विर पण्णत्ते, तं जहा - १ कुद्धस्स कोहं विणएता भवइ, २ दुटुस्स दोसं णिगिहिता भवइ, ३ कंखियस्स कं छिंदिता भवइ, ४ आया सुप्पणिहिए यावि भवइ । से तं दोसनिग्घायणविणए | सू० १३ ॥ छाया - अथ कोऽसौ दोषनिर्घातन विनयः ? दोषनिर्घातनविनयश्चतुर्विधः प्रज्ञप्तः, तद्यथा - १ क्रुद्धस्य क्रोधं विनेता भवति, २ दुष्टस्य दोषं निग्रहीता भवति, ३ काङ्क्षितस्य काइक्षां छेत्ता भवति, ४ आत्मसुप्रणिहितश्चापि भवति । सोऽयं दोषनिर्घातनविनयः ॥सू० १३ || टीका- 'से किं तं' इत्यादि । अथ दोषनिर्घातनविनयः-दोषस्य = क्रोधादिलक्षणस्य निर=आधिक्येन घातनं दोषनिर्घातनं तदेव विनयः स तथोक्तः कः=किंलक्षणः ? किंभेदश्व ? तत्राह - दोषनिर्घातन विनयश्चतुर्विधः प्रज्ञप्तः = श्रुतचारित्ररूप धर्मका अनुयायी होकर आराधक होना, अर्थात् स्वयं अपने हित आदि के लिये एषणीय के ग्रहण से अनेषणीय के परित्याग से सम्यक्त्व चारित्रलक्षण धर्म की जिस रीति से वृद्धि हो उसी रीति से तत्पर होना । यह विक्षेपणाविनय है || सू० १२ ॥ अब दोषनिर्घातन विनयका निरूपण करते हैं- " से किं तं दोस० " इत्यादि । जिससे क्रोध आदि दोषों का निर्धातन - निवारण हो वह આરાધક થવું અર્થાત્ તે પેતાના હિત આદિને માટે એષણીયના ગ્રહણથી અનેષણીયના પરિત્યાગથી સમ્યક્ ચારિત્રલક્ષણ ધર્મની જે રીતે વૃદ્ધિ થાય તે રીતે તત્પર वुमा 'विक्षयाविनय' छे (सू १२) डवे होषनिर्धातनविनयनुं नि३५ ४२ छे- 'से किं तं दोस० ' इत्यादि. જેનાથી ક્રોધ આદિ દોષોનું નિર્ધાતન=નિવારણ થાય તે દે।નિર્ધાતન વિનય ११० શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy