SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ४ गणिसम्पत्सु चतुर्विधविनयवर्णनम् १०७ तद्यथा - १ सूत्रं = साङ्गोपाङ्गं द्वादशाङ्गं वाचयति = शिष्यमध्यापयति, २ अर्थ = शब्दप्रतिपाद्यं वस्तु वाचयति = प्रतिपादयति, ३ हितं = पथ्यं शिष्यस्य कल्याणकारकं शिष्यं परीक्ष्य वाचयति = आदिशति, अन्यथाऽऽमकुम्भे प्रक्षिप्तं जलमिव शिष्ये दत्तं श्रुतं विनश्यति, ४ निश्शेषं = सम्पूर्ण प्रमाणनयोपेतं वाचयति । सोऽयम् = स एषः श्रुतविनयः ॥ ११ ॥ विक्षेपणाविनयमाह-' से किं तं विक्खेवणा०' इत्यादि । मूलम् -- से किं तं विक्खेवणाविणए ? विक्खेवणाविणए चउविहे पण्णत्ते, तं जहा - १ अदिधम्मं दिट्टपुव्वगताए विणएता भवइ, २ दिट्टपुव्वगं साहम्मियताए विणएता भवइ, ३ चुयं धम्माओ धम्मे ठावड़ता भवइ, ४ तस्सेव धम्मस्स हियाए सुहाए खमाए निस्सेसाए, आणुगामियताए अन्भुट्ठेता भवइ । से तं विक्खेवणाविणए ॥ सू० १२ ॥ १ सूत्रं वाचयति - ग्यारह अंग बारह उपाङ्ग शिष्य को पढावे । २ अर्थ वाचयति - शब्द के अर्थ शिष्य को पढावे । ३ हितं वाचयति - शिष्य की बुद्धि आदि की परीक्षा करके उसके हितकारी हो वैसा पढावे । अन्यथा कच्चे घडे में भरे हुए जल की तरह अयोग्य शिष्य को दिया हुआ - पढाया हुआ श्रुत नष्ट हो जाता है । ४ निःशेषं वाचयति-- सम्पूर्ण प्रमाण और नय युक्त पढावे । यह श्रुतविनय है | सू० ११ ॥ [१] सूत्रं वाचयति मशीयार अंग मार उपांग शिष्यने लागावे. (२) अर्थ वाचयति शब्दना अर्थ शिष्यने लगावे. (३) हितं वाचयति शिष्यनी मुद्धि आहिनी परीक्षा री तेने हितकर थाय તેવું ભણાવે. નહિ તે કાચા ઘડામાં ભરેલા જલની પેઠે અયેાગ્ય શિષ્યને આપેલું શીખવેલું શ્રુત નષ્ટ થઈ જાય છે. (४) निःशेषं वाचयति संपूर्ण प्रमाणु मने नय युक्त शिक्षवे. या श्रुतविनय छे. (सू. ११) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy