SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ९९ मुनिहर्षिणी टीका अ. ४ गणिसम्पद्वर्णनम् जनास्तेषां प्रायोग्यं योग्यं, तस्य भावस्तत्ता तया, वर्षावासेषु-वर्षा वर्ष स्तत्र वासाः निवासास्तेषु, येन मुनीनां संयमयात्रानिर्वाहः सुखेन भवेत् तादृशं क्षेत्र-ग्रामनगरादिकं प्रतिलेखयिता-शास्त्रानुसारेण निरीक्षको भवति १ । बहुजनप्रायोग्यतया सकलमुनिजनयोग्यतया प्रातिहारिक-पीठ-फलक-शय्या-संस्तारकम्, प्रतिहरणं प्रतिहारः प्रत्यर्पणं, तमहतीति प्रातिहारिकं प्रत्यर्पणयोग्यं, तच पीठं-चतुष्पादिकादिकं, फलकः पट्ठादिकः, शय्या-शयनीयं स्वस्वशरीरपरिमितं, संस्तारकःतृणादिनिर्मितसार्द्धहस्तद्वयमिताऽऽसनविशेषः, एतेषां समाहारस्तथा, तद् अवग्रहीता-शास्त्रविधिना संग्राहको भवति २ । कालेन कलनं काला नवप्रकार की है ? सुधर्मास्वामी कहते हैं-हे जम्बू ! संग्रहपरिज्ञासम्पदा चार प्रकार की है। संग्रह का अर्थ होता है स्वीकार अथवा वस्तु का अवलोकन । उसकी परिज्ञा-ज्ञान संग्रहपरिज्ञा कहलाती है । १ बहुजनप्रायोग्यतया वर्षावासेषु क्षेत्र प्रतिलेखयिता भवति - वर्षाकाल निवास के लिये मुनियों के योग्य ग्राम अथवा नगर आदि का शास्त्रमर्यादानुसार गवेषणा करने वाला होना क्षेत्रप्रतिलेखनारूप पहली संग्रहपरिज्ञा सम्पदा है। २ बहुजनप्रायोग्यतया प्रातिहारिक-पीठफलकशय्यासंस्तारकमवग्रहीता भवति-मुनियों के योग्य प्रतिहारिक-पडिहारा पीठ-बाजौट, फलक-पाट, शय्या-शरीरप्रमाण, संस्तारक-तृण आदि से बनाया हुआ ढाइ हाथ का आसन, इन सबका शास्त्रविधि से ग्रहण करने वाला होना । यह पीठफलकादिसंग्रहरूप दूसरी संग्रहपरिસુધર્માસ્વામી કહે છે-હે જબૂ! સંગ્રહપરિજ્ઞાસપદા ચાર પ્રકારની છે. સંગ્રહનો અર્થ થાય છે સ્વીકાર અથવા વસ્તુનું અવેલેકન. તેની પરિજ્ઞા= જ્ઞાન તે સંગ્રહપરિજ્ઞા કહેવાય છે. (१) बहुजनमायोग्यतया वर्षावासेषु क्षेत्रं प्रतिलेखयिता भवतिવર્ષાકાલ નિવાસને માટે મુનિને રેગ્ય ગામ અથવા નગર આદિને શાસ્ત્રમર્યાદા અનુસાર ગવેષણા કરવાવાળા થવું તે ક્ષેત્રપ્રતિલેખનારૂપ પહેલી સંગ્રહપરિજ્ઞાસમ્પરા છે. (२) बहुजनप्रायोग्यतया प्रातिहारिकपीठफलकशय्यासंस्तारकमवग्रहीता भवतिમુનિને યોગ્ય પ્રાતિહારિક – પડિહારા પીઠ – બાજોઠ, ફલક – પાટ, શમ્યા – શરીર પ્રમાણ, સંસ્તારક તૃણ આદિથી બનાવેલ અઢી હાથનું આસન, એ બધાના શાસ્ત્રવિધિથી ગ્રહણ કરવાવાળા હોવું તે પીઠફલકાદિસંગ્રહરૂપ બીજી સંગ્રહરિજ્ઞા સભ્યદા છે. શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy