SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्री दशाश्रुतस्कन्धसूत्रे अथ = प्रस्तुता सा=मागुक्ता धारणामतिसम्पत् का = किंस्वरूपा ? तत्राह - धारणामतिसम्पत् षड्विधा = षट्कारा प्रज्ञप्ता = परूपिता, तत् षड्विधत्वं यथा१ बहु धारयति - बहु = भिन्नजातीयमनेकं तत्तद्रूपेण धारयति = निर्णीतार्थस्याऽविच्युतिवामनास्मृतिलक्षणां धारणां नयति । २ बहुविधं = नानाप्रकारं शीतत्वादिगुणैर्भिन्नं स्पर्शादिकं धारयति । ३ पुराणम् = अतीतकालजातं वस्तु धारयति, 'असन्दिग्धमवगृह्णाति' कहा जाता है ? | इस प्रकार से प्रथम कही हुई क्षिप्र आदि प्रकार से ईहामतिसम्पदा २ अवायमतिसम्पदा ३ भी समझनी चाहीये। जैसे- १ क्षिप्रमीहते, २ बहीहते, ३ बहुविध - मीहते, ४ ध्रुवमीहते, ६ अनिश्रितमीहते ६ असन्दिग्धमीहते एवं क्षिप्रमवैति, इत्यादि छह को भी जान लेवे । धार णामतिसम्पदा कितने प्रकार की है ? उतर में कहा जाता है कि - धारणामति सम्पदा छह प्रकार की है: ९४ (१) बहु धारयति (२) बहुविधं धारयति (३) पुरातनं धारयति (४) दुर्धरं धारयति (५) अनिश्रितं धारयति (६) असंदिग्धं धारयति । इस प्रकार से छह भेद हैं । १ बहु धारयति - बहु-अलग जाति वाले अनेक वस्तुओंका उसी उसी रूप से निर्णय करना अविच्युति-वासना -स्मृतिलक्षण वाली धारणा है । २ बहुविधं धारयति - शीतत्व आदि गुणों से भिन्नर स्पर्शादिकी धारणा करता है । ३ पुराणं धारयति - अतीतकालिक वस्तु की धारणा करता है । થાય છે ત્યારે ‘ અસદિગ્ધમવગૃચ્છ્વાતિ ' કહેવાય છે, આ પ્રકારે પ્રથમ કરેલ ક્ષિપ્ર આદિ પ્રકારથી ઇહામતિસમ્પદા ૨ અવાયમતિસમ્પન્ના ૩ પણ સમજવી જોઇએ. જેમકે(१) क्षिप्रमीहते (२) बडीहते (३) बहुविधमीहते (४) ध्रुवमीहते (५) अनितिमीहते ( ६ ) असंदिग्धमीहते थे प्रभा क्षिप्रमवैति इत्याह छ अारने पशु જાણી લેવા. धारणामतिसम्पदा डेटा प्रकारनी छे ? उत्तरमा उछे - धारणामतिसम्पदा छ प्रानी छे: (१) बहु धारयति ( २ ) बहुविधं धारयति (३) पुरातनं धारयति (४) दुर्धरं धारयति (५) अनिश्रितं धारयति (६) असंदिग्धं धारयति मे प्रारे छ ले४ छे. [१] बहु धारयति महु-अलग लतिवासी भने वस्तुमान! ते ते ३५थी निर्णय ४२वा भविस्युति-वासना - स्मृति-लक्षणवाणी धारणा छे. [२] बहुविधं પતિ શીતત્વ આદિ ગુણાથી જુદા જુદા સ્પર્શ આદિની ધારણા કરે છે. पुराणं धारयति अतीत अलि वस्तुनी धारणा १रे छे, नेम આ મુનિએ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર A
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy