SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ४ गणिसंपवर्णनम् २ असंप्रगृहीतात्मता-असंप्रगृहीतः अनहङ्कारवान् आत्मा यस्याऽसौ तथा 'अहं जातिमानाचार्यों गच्छाधिपतिर्बहुश्रुतस्तपस्वी' इत्याद्यहङ्काररहितः, तद्भावस्तत्ता जात्यादिमदरहिततेत्यर्थः। ३ अनियतवृत्तिता-अनियता अनिश्चिता वृत्ति-वर्तनं विहारो यस्य स तथा, तद्भावस्तत्ता 'गामे एगराई नयरे पंचराई' इत्यादिरूपेणाऽप्रतिबन्धविहारितेत्यर्थः । ४ वृद्धशीलता-वृद्धाः श्रुतेन पर्यायेण वा महान्तस्तेषां शीलं संयमनियम-चारित्रादिलक्षणम् इव शीलं यस्य स तथा भवति, वर्मनसोविकाररहितो भवतीत्यर्थः। अथवा वृद्धग्लानादेः सम्यग् वैयावृत्त्यादिकरणकारणशीलो भवति, तद्भावस्तत्ता। सा उक्तलक्षणा एषाऽऽचारसम्पत् ॥ सू०३ ॥ २ असंप्रगृहीतात्मता- जिसकी आत्मा अहंकाररहित है वह 'असंप्रगृहीतात्मा' कहा जाता है । 'मैं अमुक जाति का हूँ। मैं आचार्य हूँ । मैं गच्छका अधिपति हूँ। मैं बहुश्रुत हूँ। मैं तपस्वी हूँ' इत्यादि अहङ्काररहित और जात्यादिमदरहित आत्मा का होना । ३ अनियतवृत्तिता - जिसका विहार अनिश्चित है । गांव में एक रात और नगर में पाच रात ऐसे प्रतिबन्धरहित विहार करने वाला होना । ४ वृद्धशीलता - श्रुत और पर्याय -- दीक्षा से बड़ों के समान शीलसंयम नियमचारित्रादि वाला अर्थात् शरीर--मानस-विकाररहित वृद्धशील कहा जाता है अथवा वृद्ध और ग्लान -- रोगी आदि की वैयावच (सेवा) करने कराने में उत्सुक रहता है। ऐसा होना वृद्धशीलता है। ।। सू० ३॥ हाय ते सयमवयोगयुत अर्थात् समाधिपयेगाते. 'अपि' ४ सभुश्यय मर्थ भी छ. मेवी शते २ सभ७ से न. २ असंप्रगृहीतात्मता-ना આત્મા અહંકારરહિત છે તે “અસંપ્રગૃહીતાત્મા’ કહેવાય છે. “હું અમુક જાતને છું, આચાર્ય છું, હું ગચ્છને અધિપતિ છું, હું બહુશ્રત છું, હું તપસ્વી છું” ઈત્યાદિ भा२२डित तथा ति महिना महथा २हित मात्मा थj ते ३ अनियतवृत्तिताજેનો વિહાર અનિશ્ચિત છે. ગામમાં એક રાત તથા નગરમાં પાંચ રાત એવા પ્રતિसन् विनाने विहा२ ४२वापाणाडाj ४ वृद्धशीलता-श्रत तथा पर्याय-दीक्षाथी भड़ाનના જેવા શીલ, સંયમ, નિયમ, ચારિત્રાદિવાળી અર્થાત્ શરીર-માનસ-વિકારરહિત વૃદ્ધશીલ કહેવાય છે. અથવા વૃદ્ધ અને ગ્લાનરોગી આદિની વૈયાવચ (સેવા) કરવા કરાવવામાં ઉત્સુક રહે છે. એવા થવું તે વૃદ્ધશીલતા છે. (સૂ) ૩) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy