SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ३ आशात नावर्णनम् ५९ निकस्य पुरतो निषता भवत्याशातना शैक्षस्य ||७|| शैक्षो रात्निकस्य सपक्षं निषत्ता भवत्याशतना शैक्षस्य ||८|| शैक्षो रानिकस्याssसन्नं निषत्ता भवत्या - शातना शैक्षस्य || ९ || (सू० २) टीका- 'शैक्ष' - इत्यादि । शिक्षाम् = ग्रहणा सेवनरूपाम् अधीतेऽर्हति वा शैक्षः= शिष्यः, रात्निकस्य - रत्नानि =ज्ञानदर्शनचारित्राख्यानि त्रीणि अर्हतीति रानिक: = आचार्यांदिगुरुः, चिरदीक्षितः, पर्यायज्येष्ठश्च तस्य पुरतः = अग्रे गन्ता - गमनशीलो यदि स्यात्तदा शैक्षस्य आशातना = तदाख्यश्चारित्रनिष्ठदोषविशेषो भवतीति शेषः ॥ १ ॥ शैक्षो रात्निकस्य सपक्ष - समानाः पक्षाः पार्श्वा दिशो यत्र तत् सपक्षं= समपार्श्व समश्रेण्या गमनेन यथा भवति तथा गन्ता यदि स्यात्तदा शैक्षस्य शैक्षकत्रिकीत्यर्थः, आशातना भवति ॥ २ ॥ शैक्षो रात्निकस्याऽऽसनं = गुर्वादिपृष्ठप्रदेश संघट्टयन् गन्ता यदि स्यात्तदा शैक्षस्याऽऽशातना भवति ॥ ३ ॥ शैक्षो रानिकस्य पुरतः स्थाता = उत्तिष्ठन् यदि स्यात्तदा शैक्षस्याऽऽशातना भवति ||४|| शैक्षो रात्निकस्य सपक्षं समपार्श्व समश्रेण्यामिति यावत् स्थाता यदि स्यात्तदा शैक्षस्याऽऽशातना ॥ ५ ॥ शैक्षो रात्निकस्याऽऽसन्नम् आचायदि पृष्ठपदेशे संघट्टयन् स्थाता यदि स्यात्तदा शैक्षस्याऽऽशातना भवति || ६ || शैक्षो रात्निकस्य पुरतो निषत्ता - उपवेष्टा यदि स्यत्तदा शैक्षस्याऽऽशातना भवति ॥ ७ ॥ शैक्षो रात्निकस्य सपक्षं निषत्ता यदि स्यात्तदा शैक्षस्याऽऽशातना भवति ॥ ८ ॥ शैक्षो रात्निकस्याऽऽसन्नं आचार्यादिपृष्ठप्रदेशे संघट्टयन् निषता = उपवेष्टा यदि स्यात्तदा शैक्षस्याऽऽशातना भवति ॥ ९ ॥ (०२) मूलम् - सेहे रायणिएणं सद्धिं बहिया वियारभूमिं वा निक्खते समाणे तत्थ सेहे पुव्वतरागं आयमइ पच्छा रायणिए भवइ आसाणा सेहस्स ॥१०॥ ( सू० ३) तो आशातना होती है ||७|| शिष्य यदि आचार्य आदि के बरावर बैठे तो आशातना होती है || ८|| शिष्य आदि आचार्य आदि के समीप में उनके पीछे संघा करता हुआ बैठे तोआशातना होती है ॥९॥ ( सू० २ ) ' सेहे रायणिएणं ' इत्यादि । शिष्य गुरु के साथ विचार (૬) શિષ્ય જો આચાય આદિની આગળ બેસે તા આશાતના થાય છે. (૭) શિષ્ય જો આચાય આદિની ખરાખર બેસે તે આશાતના થાય છે, (૮) શિષ્ય જો આચાય આદિ ની નજીકમાં તેમની પાછળ સંઘટ્ટા કરતાં બેસે તે આશાતના થાય છે. (૯)ાસૂ॰રા , 6 सेहे रायणिणं इत्याहि शिष्य गुरुनी साथै वियारभूमि - स्थंडिसलूमिमां શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy