SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. २ शबलदोषवर्णनम् दियुक्ते सौसे-रजनिनिपतितसूक्ष्मोदककायसहिते, सोदके सचित्तजलयुक्ते, सोत्तिकै पिपीलिकाश्रिते, पनकदकमृत्तिकायां पनकावर्षाकालिकभूमिकाष्ठाधुत्पन्नपञ्चवर्णपनकनिगोदविशेषः ‘फूलण' इति भाषायाम् , दक=जलं, ताभ्यां सहितायां मृत्तिकायाम् । मर्कटसन्ताने-मर्कटो लूता 'मकडी' तस्य सन्तान = जालं तस्मिन् लूतातन्तुजाले, तथाप्रकारे तादृशे यत्र जीवविराधना संभवेत्तत्राऽन्यस्मिन्नपि स्थले वा स्थानं वा-स्वाध्यायध्यानाद्यर्थमुत्थानं, शय्यां वा= निवासं नैषेधिकीम्-उपवेशनरूपां वा चेतयन् कुर्वन् शबलो भवति ॥ मू० १७ ।। ____ मूलम्-आउट्टियाए मूल--भोयणं वा कंद-भोयणं वा खंधभोयणं वा तया भोयणं वा, पवाल-भोयणं वा पत्त-भोयणं वा हरिय-भोयणं वा भुंजमाणे सबले ॥ सू० १८ ॥ छाया-आकुट्या मूलभोजनं वा कन्दभोजनं वा स्कन्धभोजनं वा त्वग्भोजनं वा प्रवालभोजनं वा पत्रभोजनं वा पुष्पभोजनं वा फलभोजनं वा बीजभोजनं वा हरितभोजनं वा भुञ्जानः शवलः ॥ सू० १८ ॥ टीका-'आउट्टियाए' इत्यादि ।आकुटया-मूलभोजन-मूलं-भूमध्यगकन्दाधःगोधूम आदि बीजसहित और जिसमें दूर्वा आदि हैं, जिस पर रात्रि में गिरा हुआ ओस का पानी है, जिस पर सचित जल है, जिस पर पिपीलिका आदि रहते हैं, ऐसे स्थल में स्थान और उपवेशन करने वाला, तथा पनक-फूलण और दक-जल से युक्त मिट्टी पर, मकडीने बनाये हुवे जाले पर, इत्यादि जीवविराधना होने को जहां संभवना हो ऐसे स्थल में स्वाध्याय, ध्यान के लिये उठना शय्या निवास नैषेधिकी-बैठना आदि क्रिया करने से शबल दोष लगता है।॥१७॥ 'आउट्टियाए मूल०' इत्यादि । मूल का भोजन अथवा कन्दका એવાં, જેના ઉપર રાત્રિમાં એસનું પાણી પડ્યું હોય એવાં, જેને ઉપર સચિત્ત જળ છે એવાં, જેના ઉપર કીડી આદિ રહે છે તેવાં–સ્થળમાં સ્થાન તથા ઉપવેશન (બેઠક) કરવાવાળા, તથા પનક=લણ અને દક=પાણીવાળી માટી ઉપર, કળીએ (મકડીએ) બનાવેલાં જાળાં માથે, ઈત્યાદિ જ્યાં જીવવિરાધના થવાની સંભાવના હોય એવાં સ્થળમાં સ્વાધ્યાય, ધયાનને માટે ઉઠવું, શય્યા, નિવાસ, નૈધિકી–બેઠક આદિ ક્રિયા કરવાથી શબલ દેષ લાગે છે (સૂ) ૧૭) 'आउट्टियाए मूल०' त्याहि भूखनु सान मा हेर्नु लोसन, पृथ्वीमा શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy