SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ.२ शबलदोषवर्णनम् कैरदत्तं गृह्णन् शवलत्वदोषभाग्भवति ॥ मू० १४ ॥ मूलम् -आउट्टियाए अणन्तरहिआए पुढवीए ठाणं वा निसीहियं वा चेतमाणे सबले ॥ सू० १५॥ __ छाया-आकुटया अनन्तर्हितायां पृथिव्यां स्थानं वा नैषेधिकी वा चेतयन् शवलः ॥ सू० १५ ॥ टीका-'आउट्टियाए'-इत्यादि । आकुटया अनन्तहितायाम् अन्तररहितायां सचित्तायामिति यावत् पृथिव्यां स्थानं निवासं वा नैषेधिकींम्-उत्थानादिकं स्वाध्यायभूमिं वा चेतयन्-विजानन् धातूनामनेकार्थत्वात् कुर्वन्निति यावत् शबलो भवति ॥ मू० १५ ॥ मूलम्-एवं ससणिद्धाए पुढवीए, एवं ससरक्खाए पुढवीए ॥१६॥ छाया-एवं सस्निग्धायां पृथिव्याम् एवं सरजस्कायां पृथिव्याम् ॥मू०१६॥ टीका-'एव'-मित्यादि । एवम् अनेन प्रकारेण सस्निग्धायां - स्निग्धाः चिक्कणाः कर्दमादयस्तेन सहिंतायाम् आर्द्रायामित्यर्थः, एवं सरजस्कायां रजः= सचित्तः पृथिवीकणस्तेन मिश्रितायाम् पृथिव्याम् 'स्थानं नैषेधिकी वा चेतयन् शबलो भवती '-ति पूर्वसूत्रतोऽनुवर्तनीयम् । इतः पूर्वसूत्रे सचित्तवनिरूअदत्त, गाथापति-अदत्त और साधर्मी-अदत्त लेने वाला शबल दोषका भागी होता है । मू० १४ ॥ __“आउट्टियाए अणंत० " इत्यादि। जान-बूझ कर सचित पृथिवीपर बैठता,उठता और स्वाध्याय करता है तो शबल दोष लगता हैं ।सू.१५। “ एवं ससणिद्धाए" इत्यादि । इसी तरह आर्द्र भूमि पर और सचित्त भूमि पर बैठना उठना स्वाध्याय आदि करना शबल दोष हैं। पूर्वसूत्रमें सचित्त पृथ्वी पर स्थान और उपवेशन का निषेध किया દોષ લાગે છે. અર્થાત દેવદત્ત, ગુરૂઅદત્ત, રાજાઅદત્ત, ગાથાપતિઅદત્ત તથા સાધમીઅદત્ત લેવાવાળા શબલ દેષના ભાગી થાય છે. (સૂ૦ ૧૪) 'आउट्टियाए अणंत०' त्याहि. onell ने सथित्त पृथ्वी ७५२ मेसj ઉઠવું તથા સ્વાધ્યાય કરે છે તે શબલ દેષ લાગે છે, (સૂ૦ ૧૫) एवं ससणिद्धाए' त्याहि. मेवी शते माई (भीनी) भान ५२ तथा સચિત્ત ભૂમિ ઉપર બેસવા ઉઠવા સ્વાધ્યાય કરવા આદિથી શબલ દેષ થાય છે. અગાઉના સૂત્રમાં સચિત્ત પૃથ્વી પર સ્થાન તથા ઉપવેશનને નિષેધ કર્યો છે. તથા શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy