SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ४४ दशाश्रुतस्कन्धसूत्रे मूलम्-अंतो मासस्स तओ माइट्राणे करमाणे सबले ॥सू१०॥ छाया--अन्तो मासस्य त्रीणि मातृस्थानानि कुर्वन् शबलः ॥ १० ॥ टीका-'अंतो मासस्स'-इत्यादि । मासस्य एकस्य मासस्य अन्तःमध्ये त्रीणि मातृस्थानानि-मायास्थानानि कुर्वन् सेवमानः शबलो भवति । अयं भावः साधूनां मातृस्थानं कदापि न सेवनीयं, परं प्रमादरशान्मासाभ्यन्तरे द्विवारादधिकं यदि त्रिकृत्वस्तत्सेवनं भवेत्तदा शबलत्वं स्यादेवेति ।। ___ मायाविन आत्मा क्रोध-मान-माया-लोभैश्चतुर्भिः कषायैर्युक्तो भवति, किन्तु स मुनिः सदा इदमेव चिन्तयति-'कथमेभ्यः कषायेभ्यः मे आत्मा मुक्तः स्या'-दिति । एवं परिस्थितौ मुनिरेकदाऽमीभ्यो विमुच्य यदि मोहोदयवशात् पुनरेतान् सेवेत तदा तत्कृते नियमितं-'द्विवारादधिकं मायास्थानस्य सेवनेन भिक्षुः शबलत्वभागी भवती'-ति ॥ सू० १० ॥ इससे अधिक तीसरी वार पार करने वाला मुनि अवश्य दोष का भागी होता है । सू०९॥ 'अंतो मासस्स ' इत्यादि । एक मास के भीतर तीन मायास्थान करने वाला मुनि शबल दोष का भागी होता है। आशय यह है कि-साघुओं को मायासेवन कभी नहीं करना चाहिये । प्रमाद के कारण यदि एक मास में दो बार से अधिक मायासेवन हो जाय तो शबल दोषका भागी होता है। माया बाले की आत्मा क्रोध, मान, माया और लोभ, इन चार कषायवाली होती है । परन्तु वह सर्वदा चिन्तन करता है कि" में कैसे इन कषायों से मुक्त हो जाऊँ" एक बार इनसे मुक्त होकर यदि मोह के उदय से वह पुनः इनको सेवन करे तो उसके મુનિ અવશ્ય શબલ દેષના ભાગી થાય છે. (સૂ) ૯) 'अंतो मासस्स' त्याहि. ॐ भासनी महर भायास्थान ४२वावा મુનિ શબલ દેશના ભાગી થાય છે. આશય એ છે કે–સાધુઓએ માયાસેવન કદી કરવું ન જોઈએ. પ્રસાદના કારણથી જે એક માસમાં બે વારથી વધારે માયાસેવન થઈ જાય તે શબલ દેશના ભાગી થાય છે. માયાવાલાની આત્મા–કોધ, માન, માયા તથા લોભ, એ ચાર કષાય વાલી થાય છે. પરંતુ તે સર્વદા ચિંતન કરે છે કે- હું કેવી રીતે આ કષાયથી મુકત થઈ જાઉ” એકવાર તેનાથી મુકત થઈ ને જે મેહના ઉદયથી તે પાછો તેનું સેવન કરે શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy