SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे हीयते । यदि राजा श्रमणोपासकः सम्यग्दृष्टिा स्यात्तथापि तन्निमित्तनिष्पादिताहारो न ग्राह्यः, उपलक्षणाद् बहुमूल्यकं वस्त्रादिकमपि राजभवनानग्राह्यम् । तत्परिवारार्थ निष्पादितस्याऽन्नादिकस्य शास्त्रनिर्धारितमूल्यवतो वस्त्रादेश्च ग्रहणे काऽपि न क्षतिः ॥ स० ५ ॥ मूलम्-कीयं वा पामिचं वा अच्छिजं वा अणिसिहं वा आहटु दिजमाणं भुंजमाणे सबले ॥ सू० ६ ॥ छाया--क्रीतं वा पामित्यं वा आच्छिन्नं वा आनसृष्टं वा आहृत्य दीयमानं भुञ्जानः शबलः ।।सू० ६॥ टीका—'कीयं'-इत्यादि-क्रीतं साध्वर्थ मूल्येन गृहीतम् १ । वा= अथवा पामित्यं साध्वर्थमुच्छिद्य-उद्धारं गृहीत्वा दत्तम् २। आच्छिन्नं कस्यचिनिबलस्य हस्ताद् बलेन गृहीत्वा दीयमानं वा ३ । अनिसृष्टम् अनेकस्वामिकवस्तुजातं चिनाऽन्यदीयाभिप्रायमेकतमेन स्वामिना दत्तं वा ४। आहृत्य= वाले साधुओं को विचिका ( हैजा) आदि रोग हो जाने की सम्भावना है । और ब्रह्मचर्य समाधिका नाश होता है । यदि राजा श्रमणोपासक हो अथवा सम्यग्दृष्टि हो तो भी उस के लिये बना हुआ आहार ग्रहण नही करना चाहिये । उपलक्षण से राजभवन से बहुमूल्य वस्त्र आदि भी नही ग्रहण करना चाहिये । राजाके परिवार के लिये बनाया हुआ आहार, और शास्त्र में कहा हुआ प्रमाणयुक्त मूल्यवाला वस्त्र ग्रहण करने में कोई दोष नहीं है। ‘कीयं' इत्यादि (१) कीयं-मूल्य देकर लिये हुए । (२) पामिच्चं-उधार लिये हुए । (३) अच्छिज्जं-कीसी निर्बल के हाथ से बलपूर्वक छीनकर બળવાળા સાધુઓને વિચિકા (હૈજા) આદિ રોગ થવાની સંભાવના છે. તથા બ્રહ્મચર્ય સમાધિને નાશ થાય છે. જે રાજા, શ્રમણોપાસક હોય અથવા સમ્યગદ્રષ્ટિ હોય તે પણ તેના માટે બનાવેલ આહાર ગ્રહણ ન કર જોઈએ. ઉપલક્ષથી રાજભવનમાંથી બહુમૂલ્ય વસ્ત્ર આદિ ગ્રહણ ન કરવાં જોઈએ. રાજાના પરિવાર માટે બનાવેલા આહાર તર્થો શાસ્ત્રમાં કહેલાં પ્રમાણયુકત મૂલ્યવાળાં વસ્ત્ર ગ્રહણ કરવામાં કે ઈ દેષ નથી. (૫) ‘कियं ' त्याl (१) कीयं-भूय ४छने सीधेयां(२) पामिच्च=Gधार सीघेता (3) अच्छिज्जं= ध नि ना डायमाथी पूर्व४ जुटावी. सीधेसा (४) 'अणिसिटुं' मे४ १स्तुना भने भाति पाथी यानी समति विना से व्यति શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy