SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ३२ व्यवहारसूत्रे तए' स्थविराश्च खलु तेषां वितरेयुः आज्ञां दद्युः, एवं तदा खलु कल्पते तेषां अभिनिषद्यां वा अभिनैषेधिकीं वा चेतयितुं कर्त्तुम्, स्थविराणामाज्ञया तैः सह वस्तुं कल्पते इति भावः । यदि 'थेरा य हूं' स्थविरा: खलु 'नो वियरेज्जा' नो वितरेयुः नैवाऽनुज्ञां कुर्युः ' एवं हं णो कप्पड़' एवमुक्तेन प्रकारेण अनुज्ञामन्तरेण खलु नो नैव कल्पते तेषाम् 'एगयओ' एकतः एकस्थाने 'अभिनिसेज्जं वा' अभिनिषद्यां वा 'अभिनिसीहियं वा' अभिनैषेधिकीं वा 'चेइत्तए' चेतयितुं कर्त्तुमित्यर्थः ‘जो 'हं थेरेहिं अत्रिइणे' यः कश्चित् खलु अपारिहारिकः स्थविरैराचार्यादिभिः अवितीर्णः अननुज्ञातः सन् पारिहारिकैः सह एकस्थाने 'अभिनिसेज्जं वा' अभिनिषद्यां वा 'अभिनिसीहियं वा' अभिनैषेधिकीं वा 'चेतइ' चेतयति करोति 'से' तस्य अपारिहारिकस्य 'संतरा छेए वा परिहारे वा' स्वान्तरात् स्वकृतमन्तरं स्वान्तरं तस्मात् यावदागत्य सन मिलति, यावद्वा स्वाध्यायभूमेर्नोत्तिष्ठति तावत् यद् व्यवधानं तद् अन्तरं तस्मात् स्वकृतादन्तरात् छेदो वा पञ्चदिवसात्मकः, परिहारो वा परिहारतपो वा मासलबुकादि प्रायश्चित्तमा सूत्रार्थः ॥ सू० २१ ॥ नन्वस्य प्रकृतसूत्रस्याऽनन्तरपूर्वसूत्रेण सह कः सम्बन्धः ? इति चेत् अत्रोच्यते - अत्र पूर्वपूर्वसूत्रेषु परिहारः कथितः, न च कुत्रापि मध्ये परिहारप्रकरणं परित्यक्तम्, ततः प्रकृतः परिहारः, परिहारनामकं तपोविशेषः, स च क्रियाविशेषरूप एव, क्रिया च कर्त्तारमन्तरेणाऽनुपपन्नेति परिहारक्रियाप्रकरणाऽनुरोधात् अत्र परिहारी परिहारक्रियायाः कर्त्ताऽभिधीयते, अयमेव पूर्वपूर्व - सूत्रैः सह प्रकृतसूत्रस्य संबन्ध इति । अथवा अनन्तरपूर्वसूत्रे इदमुक्तं यत् स्थविरैरनुज्ञातानामभिनिषद्यामभिनैषेधिकीं वा यदि गच्छति ततः प्राप्नोति परिहारमिति । अत्र प्रकृतसूत्रे तु स एव परिहारतामुपगत इति प्रतिपाद्यते । अथवा अनन्तरसूत्रे ऽभिनिषद्यादिगमनं कथितं स प्रत्यासन्नक्षेत्रनिर्गमः, इदं तु प्रकृतसूत्रं दूरे निर्गमनं कथयति, इत्यनेन सम्बन्धेनायातस्य प्रकृतसूत्रस्य व्याख्यानं प्रस्तूयते - 'परिहारक पट्ठिए' इत्यादि । सूत्रम् - परिहारकप्पट्ठिए भिक्खू बहिया थेराणं वेयावडियाए गच्छेज्जा, थेरा य से सज्जा कप्पर से एगराइयाए पडिमाए जं णं जं णं दिसं अण्णे साहम्मिया विहरंति तं णं तं णं दिसंउवत्तिए, नो से कप्पइ तत्थ विहारवत्तियं वत्थए, कप्पर से तत्थ कारणवत्तियं वत्थए, तंसि च णं कारणंसि निडियंसि परो वएज्जा साहि अज्जो एगरायं वा दुरावा, एवं स कप्पइ एगरायं वा दुरायं वा वत्थए, नो से कप्पइ परं एगरायाओ वा दुरायाओ वा वत्थए, जे तत्थ परं एगरायाओ वा दुरायाओ वा वसई से संतरा छेए वा परिहारे वा || सू० २२ ॥ छाया - परिहारकल्पस्थितो भिक्षुः बहिः स्थविराणां वैयावृत्याय गच्छेत् स्थविराश्च स्मरेयुः कल्पते तस्य एकरात्रिक्या प्रतिमया यां खलु यां खलु दिशम् अन्ये साधर्मिका
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy