SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ चूणिभाष्यावचूरी उ० १ सू० ३१-४० विरुद्ध राज्यगमननिषेधः २९ पूर्वसूत्रे ऋतुबद्धकाले निर्ग्रन्थानां विहरणं कल्पते इति प्रोक्तम्, साम्प्रतम् ऋतुबद्धकाले विहृत्य निर्ग्रन्था ग्रामनगरादौ मासकल्पविधिना तिष्ठन्ति, यत्र निर्मन्थास्तिष्ठन्ति तेन स्थानेनाऽपायवर्जितेन भवितव्यम्, स चापायो वैराज्यविरुद्धराज्यादिरूपो भवतीति तादृशे स्थाने निर्ग्रन्थे - र्गमनागमनं न कर्त्तव्यमिति तद्विधिं प्रदर्शयति- 'नो कप्पइ० वेरज्ज०' इत्यादि । सूत्रम्--नो कप्पइ निमथाण वा निग्गंथीण वा वेरज्जविरुद्धरज्जसि सज्जं गमणं सज्जं आगमणं सज्जं गमणागमणं करित्तए । जो खलु निग्गंथो वा निग्गंथी वा 'वेरज्जविरुद्ध रज्जंसि सज्जं गमणं सज्जं आगमगं सज्जं गमणागमणं करेइ करेंतं वा साइज से दुहओ वीकममाणे आवज्जइ चाउम्मासियं परिहारहाणं अणुग्धाइयं ॥ छाया - नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा वैराज्यविरुद्ध राज्ये सद्यो गमनं • आगमनं सद्यो गमनागमनं कर्त्तुम् । यः खलु निर्ग्रन्थो वा निर्ग्रन्थी वा वैराज्यविरुद्धराज्ये सद्यो गमनं सद्य आगमनं सद्यो गमनागमनं करोति कुर्वन्तं वा स्वदते स द्विधातोऽपि व्यतिक्रामन् आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् ||३८|| चूर्णी - 'नो कप्पड़' इति । नो कल्पते न युज्यते निर्मन्थानां वा निर्ग्रन्थीनां वा ऋतुबद्धकाले विहरतां वैराज्यविरुद्धराज्ये, वि- विरुद्धं राज्यं विराज्यं तदेव वैराज्यं वर्त्तमानकालिकवैरयुक्तं राज्यम्, अथवा विगतराजकं यत्र राजा मृतो भवेत् तद् वैराज्यम्, तथाविरुद्ध'राज्यं यत्र द्वयोः राज्ञोः स्वस्वराज्ये परस्परम् एकराज्यजनानामन्यराज्ये गमनागमनं विरुद्धं निषिद्धं भवेत्तद् विरुद्धराज्यम्, वैराज्यं च विरुद्धराज्यं चेति समाहारे वैराज्यविरुद्धराज्यम् तस्मिन् तादृशे देशे प्रदेशे वा सद्यः - तत्कालम् विरोधकाल एव गमनम् यत्र स्थितस्तत्रतो निस्सरणम्, तत्, आगमनम् - अन्यप्रदेशात् सद्यः - विरोधसमकाले तत्र प्रवेशः, तत्, तथा सद्यःविरोधसमकाल एव गमनागमनं वारं वारं निस्सरणं प्रवेशं वा कर्त्तुं न कल्पते इति पूर्वेण सम्बन्धः । यदि यः खलु साधुः पूर्वोक्ते वैराज्यविरुद्ध राज्ये गमनमागमनं गमनागमनं च करोति स्वयं, कारयति वाऽन्यं, तथा कुर्वन्तं वाऽन्यं स्वदते - अनुमोदते तदा स तत्र गमनस्यागमनस्य गमनागमनस्य च कर्त्ता कारयिता अनुमोदिता च द्विधातोऽपि - उभयतोऽपि द्वयानामपि तीर्थकृतां राज्ञां च सम्बन्धिनीम् आज्ञां व्यतिक्रामन् उल्लङ्घयन् तीर्थकरराजाज्ञाया विराधनां कुर्वन् आपद्यते प्राप्नोति चातुर्मासिकं चतुर्माससम्बन्धि परिहारस्थानम् अनुद्वातिकं चतुर्गुरुकं प्रायश्चित्तम् । यस्मात्कारणात् वैराज्यविरुद्धराज्ये गमनागमन करणे साधुः प्रायश्चित्तभागी भवति तस्मात् कारणात् वैराज्यविरुद्धराज्ये न स्वयं गमनागमनं कुर्यात् न कारयेत् न वा कुर्वन्तमन्यमनुमोदेत, तत्र प्रवचनोड्डाह संयमात्मविराधनाद्यनेक दोषापत्तिसद्भावादिति ॥ सू० ३८॥ पूर्वसूत्रे वैराज्यविरुद्ध राज्ये साधूनां गमनागमननिषेधः प्रतिपादितः, साम्प्रतं वैराज्य विरुराज्ये कदाचिद् गतो भवेत्तत्र लुण्टकैर्वस्त्राणि लुण्ठितानि भवेयुस्ततोऽन्यग्रामादौ साधुर्गच्छेत्
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy