SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ naaaaaaamwww निशीथसूत्रे वस्तुतस्तु निशि रात्राविव यत्र अप्रकाशे गुप्तरूपेण श्रुतं स्थाप्यते पठ्यते स निशीथः । पृषोदरादित्वा सिद्धम् , उपर्युक्ताः सर्वा व्युत्पत्तयः पृषोदरादित्वात् सम्पद्यन्ते ७।। अथवा-अपात्रेभ्यो यद् न प्रकाश्यते अनेन इति स निशीथः ८ । अथवा निशेरते जीवा अस्मिन् मिथ्यात्वाऽविरत्यादिगाढान्धकारे इति निशीथः, 'नि–पूर्वकात्' शीङ् स्वप्ने' इत्यस्मात् धातोः 'निशीथगोपीथावगथाः' (उणा० पा० २ सू० ९) इति थक् प्रत्यये निशीथशब्दसिद्धिः, तत् मिथ्यात्वादिजनितकर्ममलप्रक्षालकं सूत्रमपि निशीथपदेन मशकार्थों धूम इतिवद् उच्यते, आलोचनादिप्रायश्चित्तविधायके विधौ खल्वियमागमिकी संज्ञा विज्ञेया ९। यथा-लौकिकानि विद्यामन्त्रयोगचूर्णादि प्रतिपादकानि सूत्राणि अपरिपक्वबुद्धीनां न प्रकाश्यन्ते, तथैवेदमपि सूत्रम् अपरिपक्वबुद्धीनां पुरतो न प्रकाश्यते । के ते अपरिणतबुद्धयः ? इति तान् दर्शयति-अबहुश्रुताः, अकृतसूत्राः, रहस्यभेदकाः, सूत्रप्रत्यनीकाः, मिथ्यात्ववासितबुद्धयः, जिनवचनरहस्यानभिज्ञाः वैराग्यवासनावर्जिताः, दुर्बलचारित्राः अवसन्नाः पार्श्वस्थाः कुशीलाः संसक्ताः यथाच्छंदाः, इत्यादयोऽपरिणतबुद्धयः कथ्यन्ते । एतेभ्यः इदं सूत्रं न देयमिति, एतेषां सूत्रदाने प्रवचनस्य लघुता, घातः, उड्डाहः, तथा दुर्लभबोधित्वं च जायते । अत इदं निशीथाभिधं सूत्रं योग्येभ्यो देयम् । तेषामबहुश्रुतादीनां प्रतिपक्षा बहुश्रुतादयो विज्ञेयास्तेभ्यो देयमिति भावः । कथमेवम् ? यतः 'गच्छतः स्खलनं चैव' इति न्यायात् संयममार्गे विचरतः कदाचित् प्रमादादतिचारादिसंभवः । तद्विशुद्धिः प्रायश्चित्तेन भवतीति प्रायश्चित्तं च वस्तुत्रयं संभवति तथाहि -प्रतिसेवकः १ प्रतिसेवना २ प्रतिसेवितव्यं चेति ३ । तत्र प्रतिसेवकः प्रतिसेवनकर्ता, स द्विविधः, गीतार्थाऽगीतार्थभेदात् । प्रतिसेवनाशब्देनाऽत्र भावो गृह्यते, स द्विविधः कुशलाऽकुशलभेदात् । प्रतिसेवितव्यं सेवनीय वस्तु, तदपि द्विविधं संयमाऽसंयमभेदात् । अत्र मुनेर्या कुशलप्रतिसेवना, तस्याः नात्राधिकारः तस्याः कुशलत्वेन प्रायश्चित्ताविषयत्वात् , प्रस्तुतसूत्रस्य च दोषशुद्धयर्थं प्रायश्चित्तविधायकत्वात् , अतोऽत्राऽकुशलप्रतिसेवनाया अधिकारः। तद्विशुद्धयर्थमिदं सूत्रं प्रारभ्यते, तस्येदमादिमं सूत्रम्---'जे भिक्खू हत्थकम्म' इत्यादि । सूत्रम्-जे भिक्खू हत्थकम्मं करेइ करतं वा साइज्जइ ॥ सू० १॥ छाया-यो भिक्षुः हस्तकर्म करोति कुर्वन्तं वा स्वदते ॥ सू० १ ॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे' यः कश्चित् 'भिक्खू भिक्षुः निरवधभिक्षणशीलः । यद्वा भिनत्ति ज्ञानावरणीयाबष्टविधं कर्मेति भिक्षुः साधुः, अत्र भिक्षुशब्देन साध्वी चापि गृह्यते । तेन-साधुर्वा साध्वी वेत्यर्थः 'हत्थकम्म' हस्तकर्म हस्तः शरीरैकदेशः तेन कर्म करणं व्यापारः, तत् हस्तकर्म, उपस्थविषये हस्तादिनाऽतिक्रमाद्याचरणं करोति स्वयं, कारयति परेण, कुर्वन्तं चान्यं શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy