SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ ॥ विंशतितमोद्देशकः व्याख्यात एकोनविंशतितमोद्देशकः साम्प्रतमव सरप्राप्तो विंशतितमोदेशको व्याख्यायते, अथात्र विंशतितमोद्देशकस्य पूर्वोक्तो देशकैः सह कः संबन्ध: : इति चेदत्राह भाष्यकारःभाष्यम् - हत्थकम्मं समारम्भ, वागणंतमुदाहियं । एत्थ तस्स विसुद्धट्ठा, पायच्छित्तं निगज्जइ ॥ १॥ छाया - हस्तकर्म समारभ्य, वाचनान्तमुदाहृतम् । अत्र तस्य विशुद्धवर्य प्रायश्चित्तं निगद्यते ॥ १ ॥ अवचूरि :- हस्तकर्म समारभ्य पार्श्वस्थादीनां वाचनादान - प्रहणपर्यन्तं कुत्सितकर्मप्रकरणं प्रथमोद्देशकादारभ्य एकोनविंशतितमो देशकपर्यन्तोद्देशकेषु बृहत्कल्पादौ च उदाहृतं कथितम्, तादृशप्रायश्चित्तस्थानानां विशुद्धये विशेषतो न किमपि प्रायश्चित्तं प्रतिपादितमित्यत्र विंशतितमे उद्देशके तेषां हस्तकर्मादिवाचनादानग्रहणपर्यन्तचरणविराधकप्रायश्चित्तस्थानानां विशुद्धथ प्रायश्चित्तं तथा प्रायश्चित्तप्रकारश्च निगद्यत्ते - प्रतिपाद्यते, अयमेव सम्बन्धः पूर्वोदेशकैः सह अस्यो - देशकस्य भवति, तदनेन सम्बन्धेन आयातस्यास्य विंशतितमोदेशकस्य प्रथमं सूत्रं व्याख्यायते— सूत्रम् -- जे भिक्खु मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स मासियं, पलिउंचियं आलोएमाणस्स दोमासि ॥ सू० १ ॥ छाया -यो भिक्षुर्मासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अप्रतिकुच्याssलोचयतो मासिकं प्रतिकुव्याऽऽलोचयतो द्वैमासिकम् ॥ सू० १ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'मासियं' मासिकम्, तत्र मासेन निर्वृत्तं मासिकम् 'परिहारद्वाणं' परिहारस्थानम्, तत्र परिहार:- वर्जनम् यद्वा परिहारो वहनं, प्रायश्चित्तस्य, यद्वा परिहियते - परित्यज्यते यो गुरुसान्निध्यात् स परिहारः पापम्, तथा तिष्ठन्ति प्राणिनः कर्मकलुषिता अस्मिन् इति स्थानम्, परिहारश्च स्थानं चेति परिहारस्थानम् 'पडिसेवित्ता' प्रतिसेव्य - प्रकर्षेण तत्सेवनं कृत्वा 'आलोएज्जा' आलोचयेत् गुरुसमीपे स्वकृतं पापस्थानं प्रकाशयेत् 'जह बालो जंपतो' इत्यादिरूपेण आलोचयेत् यथा स्वभावतो विशुद्धो बालकः स्वचरितमकपटभावेन पित्रोः पुरतः प्रकाशयति तथैव गुरुसमीपे सर्व प्रकाशये - दित्यर्थः, तत्र आलोचना नाम यथा आत्मना जानाति तथैव गुरोः समीपे प्रकाशनम् तत्र 'अपलिउंचिय आलोएमाणस्स मासियं' अपरिकुष्य आलोचयतो मासिकम्, तत्र परिकुचनम् - माया कपटम्, न परिकुच्य इति अपरिकुच्य मायामकृत्वेत्यर्थः, तथा च मायामकृत्वा आलोचयत आलोचनां શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy