SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० १८ सू० ३३-९० वस्त्रस्य क्रयणकापणादिनिषेधः ४०९ ४, एवम् 'णावगओ जलगयस्स इत्यारभ्य 'थलगओ थलगयस्स इति पर्यन्तानि पञ्चदशसूत्राणि 'णावागओ णावागयस्स इनिसूत्रवद् व्याख्येयानि भेदस्तावदेतावानेव, यत् स्वस्वस्थानविपर्ययो यथायोगं कर्त्तव्य इति ॥ ३२ ॥ ॥ नौका - जल - पङ्क - स्थलेति चतुर आश्रित्यात्र षोडश भङ्गा भवन्ति, भङ्गाः श्रमणः १-नौकास्थितः साधुः २- नौकास्थितः साधुः ३ - नौकास्थितः साधुः ४ - नौकास्थितः साधुः ५ - जले स्थितः साधुः ६ - जले स्थितः साधुः ७ - जले स्थितः साधुः ८ - जले स्थितः साधुः ९ -ष - षङ्के स्थितः साधुः १० - पङ्के स्थितः साधुः ११ - पङ्के स्थितः साधुः १२ - पङ्के स्थितः साधुः १३ - स्थले स्थितः साधुः १४ - स्थले स्थितः साधुः १५ - स्थले स्थितः साधुः १६ - स्थले स्थितः साधुः શ્રી નિશીથ સૂત્ર तत्प्रदर्शककोष्ठकमिदम् ॥ दाता श्रावकादिः नौकास्थितस्य दातुः जले स्थितस्य दातुः पङ्के स्थितस्य दातुः स्थले स्थितस्य दातुः नौकास्थितस्य दातुः जले स्थितस्य दातुः पङ्के स्थितस्य दातुः स्थले स्थितस्य दातुः नौकास्थितस्य दातुः जले स्थितस्य दातुः पङ्के स्थितस्य दातुः स्थले स्थितस्य दातुः नौकास्थितस्य दातुः जले स्थितस्य दातुः पङ्के स्थितस्य दातुः स्थले स्थितस्य दातुः अत्राह भाष्यकारः— सोलसाणं च भंगाणं, जम्हा कम्हा य गिव्हए । असणाई च जो भिक्खू, आणाभंगाइ पावइ || छाया - षोडशानां च भङ्गानां यस्मात् कस्माच्च गृह्णीयात् । अशनादि च यो भिक्षुः, आज्ञाभङ्गादि प्राप्नोति ॥
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy