SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे सूत्रम् -- जे भिक्खू भेरी सदाणि वा पडहसद्दाणि वा मुरयसद्दाणि वा मुइंगसद्दाणि वा नंदिसद्दाणि वा झल्लरिसद्दाणि वा वल्लरिसद्दाणि वा डमरुगसद्दाणि वा मद्दलसद्दाणि वा सदुयसद्दाणि वा पएससद्दाणि वा गोलुंकि सदाणि वा अन्नयराणि वा तहप्पगाराणि वितताणि सद्दाणि कण्णसोयपडियाए अभिसंधारेइ अभिसंधारेंतं वा साइज्जइ ॥ सू० २५३ ॥ ३९६ छाया - यो भिक्षुः भेरीशब्दान् वा पटहशब्दान् वा मुरजशब्दान् वा मृदङ्गशब्दान् वा नन्दिशब्दान् वा झल्लरीशब्दान् वा वल्लरीशब्दान् वा डमरुकशब्दान् वा मर्दल शब्दान् वा सदुकशब्दान् वा प्रदेशशब्दान् वा गोलुङ्कीशब्दान् वा अन्यतरान् वा तथाप्रकारान् विततान् शब्दान् कर्णश्रोतः प्रतिज्ञया अभिसंधारयति अभिसंधारयन्तं वा स्वदते ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः श्रमणः श्रमणी वा 'भेरीसद्दाणि वा' भेरीशब्दान् वा दुन्दुभिशब्दान् वा 'पडहसद्दाणि वा' पटहशब्दान् वा 'ढोल' इति लोकप्रसिद्धशब्दान् 'मुरयसहाणि वा' मुरजशब्दान् वा - पटहविशेषशब्दान् वा 'मुइंगसद्दाणि वा मृदङ्गशब्दान् वा 'नंदिसद्दाणि वा' नन्दिशब्दान वा यत्र द्वादश वाद्यानि सहैव वाद्यन्ते तादृशो वाद्यविशेषो नन्दिरिति कथ्यते, तत्सम्बन्धिशब्दान् वा 'झल्लरीसद्दाणि वा' झल्लरीशब्दान् वा, तत्र 'झल्लरी' - ' झालर' इति लोकप्रसिद्धा तस्याः शब्दान् 'वल्लरि सद्दाणि वा' वल्लरीशब्दान् वा 'डमरुगसद्दाणि वा' डमरुकशब्दान् वा - 'डमरू' इति लोकप्रसिद्धशब्दान् 'मद्दलसद्दाणि वा मर्दलशब्दान् वा-मर्दलः - तन्नामको वाद्यविशेषः तच्छदान् 'सदुयसदाणि वा सदुकशब्दान् वा - - वाद्यविशेषशब्दान् वा 'पएससद्दाणि वा' प्रदेशशब्दान् वा 'गोलुंसिद्दाणि वा' गोलुङ्कीशब्दान् वा - गोलुङ्कीनामको वाद्यविशेषस्तच्छन्दान् वा 'अन्नयराणि वा' अन्यतरान् अन्यान् वा 'तहप्पगाराणि वा' तथाप्रकारान् - पूर्वोक्तप्रदर्शितशब्दसदृशान् अन्यानपि अनेकप्रकारान् 'वितताणि सद्दाणि' विततान् शब्दान् विततजातीयवादित्रसमुत्थान् शब्दान् 'कण्णसोयपडियाए कर्णश्रीतः प्रतिज्ञया - कर्णेन्द्रियेण श्रवणप्रतिज्ञया - कर्णाभ्यां श्रवणेच्छया 'अभिसंधारेइ' अभिसंधारयति - श्रोतुं मनसि निश्चिनोति तथा 'अभिसंधारे वा साइज्जइ' अभिसंधारयन्तं वा श्रमणान्तरं स्वदते - अनुमोदते सा प्रायश्चित्तभागी भवति || २५३ || तथा सूत्रम् -- जे भिक्खू तालसद्दाणि वा, कंसतालसद्दाणि वा लित्तियसाणि वा गोहियसद्दाणि वा मकरियसद्दाणि वा कच्छभीसहाणि वा मसाणि वा सणालियासहाणि वा वलियासद्दाणि वा अन्नयराणि वा શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy