SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ३५६ निशीथसूत्रे तत्र युग्यं-शिबिकादिकम् , तस्य स्थापनार्थ गृहं तस्मिन् , 'जुग्गसालंसि वा युग्यशालायां वा 'उच्चारपासवणं' उच्चारप्रस्रवणम् , 'परिहवेइ' परिष्ठापयति तथा 'परिहवेंतं वा साइज्जई' परिष्ठापयन्तं वा स्वदते–अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ७५ ॥ सूत्रम्--जे भिक्खू पणियगिहंसि वा पणियसालंसि वा कुवियगिहंसि वा कुवियसालंसि वा उच्चारपासवणं परिहवेइ परिद्ववेतं वा साइज्जइ ॥सू० ७६॥ छाया-यो भिक्षुः पण्यगृहे वा पण्यशालायां वा कुप्यगृहे वा कुप्यशालायां वा उच्चारप्रस्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू०७६ ॥ चूर्णी—'जे भिक्खू इत्यादि । जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'पणियगिहंसि वा' पण्यगृहे वा-क्रयविक्रयस्थाने धा 'पणियसालंसि वा' पण्यशालायां वा 'कुवियगिहंसि वा कुप्यगृहे वा, तत्र-कुप्यं सुवर्णरजतभिन्नं लोष्टादिपात्रं तस्य गृहे 'कुवियसालंसि वा' कुप्यशालायां वा 'उच्चारपासवणं' उच्चारप्रस्रवणम् , 'परिट्टवेइ' परिष्ठपयति तथा 'परिद्रतं वा साइज्जइ परिष्ठापयन्तं-श्रमणान्तरम् स्वदते--अनुमोदते स प्रायश्चित्तभागी भवति ॥सू० ७६ ॥ सूत्रम्--जे भिक्खू गोणगिहंसि वा गोणसालंसि वा महा. कुलंसि वा महागिहंसि वा उच्चारपासवणं परिट्ठवेइ परिहवेतं वा साइ. ज्जइ ॥ सू० ७७॥ छाया-यो भिक्षुर्गोणगृहे वा गोणशालायां वा महाकुले वा महागृहे वा उच्चार. प्रस्रवणं परिष्ठापयति, परिष्ठापयन्तं वा स्वदते ॥ सू०७७॥ चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'गोणमिहंसि वा' गोणगृहे वा, तत्र गोणगृहं--गवां गृहम् यत्र गावो बध्यन्ते गोशालेति प्रसिद्धम् तस्मिन् 'गोणसालंसि वा' गोशालायां वा 'महाकुलंसि वा' महाकुले वा-इादिकुले 'महागिहंसि वा' महागृहे वा बृहत्परिवारयुक्ते बृहदाकारयुक्ते वा गृहे 'उच्चारपासवणं' उच्चारप्रस्त्रवणम् 'परिवेई' परिष्ठापयति परिहवेंतं वा साइज्जई' परिष्ठापयन्तं वा स्वदते -अनुमोदते स प्रायश्चित्तभागी भवति । अत्राह भाष्यकार: आगंतुगाइठाणेसु, उच्चारं पस्सवं तहा । परिहवेइ जो भिक्खू , आणाभंगाइ पाचई ॥ छाया-आगन्तुकादिस्थानेषु उच्चारं प्रस्रवं तथा । परिष्ठापयति यो भिक्षुराज्ञाभङ्गादि प्राप्नोति ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy